Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11342
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā no agne sumatiṃ saṃbhalo gamed imāṃ kumārīṃ saha no bhagena / (1.1) Par.?
juṣṭā vareṣu samaneṣu valgur oṣaṃ patyā saubhagam astu asyai // (1.2) Par.?
somajuṣṭaṃ brahmajuṣṭam aryamnā saṃbhṛtaṃ bhagam / (2.1) Par.?
dhātur devasya satyena kṛṇomi pativedanam // (2.2) Par.?
iyam agne nārī patim videṣṭa somo hi rājā subhagāṃ kṛṇoti / (3.1) Par.?
suvānā putrān mahiṣī bhavāti gatvā patiṃ subhagā vi rājatu // (3.2) Par.?
yathākharo maghavaṃś cārur eṣa priyo mṛgāṇāṃ suṣadā babhūva / (4.1) Par.?
evā bhagasya juṣṭeyam astu nārī saṃpriyā patyāvirādhayantī // (4.2) Par.?
bhagasya nāvam ā roha pūrṇām anupadasvatīm / (5.1) Par.?
tayopapratāraya yo varaḥ pratikāmyaḥ // (5.2) Par.?
ā krandaya dhanapate varam āmanasaṃ kṛṇu / (6.1) Par.?
sarvaṃ pradakṣiṇaṃ kṛṇu yo varaḥ pratikāmyaḥ // (6.2) Par.?
idaṃ hiraṇyaṃ gulgulv ayam aukṣo atho bhagaḥ / (7.1) Par.?
ete patibhyas tvām aduḥ pratikāmāya vettave // (7.2) Par.?
ā te nayatu savitā nayatu patir yaḥ pratikāmyaḥ // (8.1) Par.?
Duration=0.049669027328491 secs.