Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): healing rituals, against diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10479
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariṇasya raghuṣyado 'dhi śīrṣaṇi bheṣajam / (1.1) Par.?
sa kṣetriyaṃ viṣāṇayā viṣūcīnam anīnaśat // (1.2) Par.?
anu tvā hariṇo vṛṣā padbhiś caturbhir akramīt / (2.1) Par.?
viṣāṇe vi ṣya guṣpitaṃ yad asya kṣetriyaṃ hṛdi // (2.2) Par.?
ado yad avarocate catuṣpakṣam iva chadiḥ / (3.1) Par.?
tenā te sarvaṃ kṣetriyam aṅgebhyo nāśayāmasi // (3.2) Par.?
amū ye divi subhage vicṛtau nāma tārake / (4.1) Par.?
vi kṣetriyasya muñcatām adhamaṃ pāśam uttamam // (4.2) Par.?
āpa id vā u bheṣajīr āpo amīvacātanīḥ / (5.1) Par.?
āpo viśvasya bheṣajīs tās tvā muñcantu kṣetriyāt // (5.2) Par.?
yad āsuteḥ kriyamānāyāḥ kṣetriyaṃ tvā vyānaśe / (6.1) Par.?
vedāhaṃ tasya bheṣajaṃ kṣetriyaṃ nāśayāmi tvat // (6.2) Par.?
apavāse nakṣatrāṇām apavāsa uṣasām uta / (7.1) Par.?
apāsmat sarvaṃ durbhūtam apa kṣetriyam ucchatu // (7.2) Par.?
Duration=0.044668912887573 secs.