Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10481
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
karśaphasya viśaphasya dyauḥ pitā pṛthivī mātā / (1.1) Par.?
yathābhicakra devās tathāpa kṛṇutā punaḥ // (1.2) Par.?
aśreṣmāṇo adhārayan tathā tan manunā kṛtam / (2.1) Par.?
kṛṇomi vadhri viṣkandhaṃ muṣkābarho gavām iva // (2.2) Par.?
piśaṅge sūtre khṛgalaṃ tad ā badhnanti vedhasaḥ / (3.1) Par.?
śravasyuṃ śuṣmaṃ kābavaṃ vadhriṃ kṛṇvantu bandhuraḥ // (3.2) Par.?
yenā śravasyavaś caratha devā ivāsuramāyayā / (4.1) Par.?
śunāṃ kapir iva dūṣaṇo bandhurā kābavasya ca // (4.2) Par.?
duṣṭyai hi tvā bhatsyāmi dūṣayiṣyāmi kābavam / (5.1) Par.?
ud āśavo rathā iva śapathebhiḥ sariṣyatha // (5.2) Par.?
ekaśataṃ viṣkandhāni viṣṭhitā pṛthivīm anu / (6.1) Par.?
eka
comp.
∞ śata
n.s.n.
viṣṭhā
PPP, n.p.n.
root
pṛthivī
ac.s.f.
anu.
indecl.
teṣāṃ tvām agre uj jaharur maṇiṃ viṣkandhadūṣaṇam // (6.2) Par.?
tad
g.p.n.
tvad
ac.s.a.
agra
l.s.n.
ud
indecl.
hṛ
3. pl., Perf.
root
maṇi
ac.s.m.
∞ dūṣaṇa.
ac.s.m.
Duration=0.020294904708862 secs.