Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): healing rituals, against diseases, long live, āyus

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10483
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt / (1.1) Par.?
grāhir jagrāha yady etad enaṃ tasyā indrāgnī pra mumuktam enam // (1.2) Par.?
yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ eva / (2.1) Par.?
tam ā harāmi nirṛter upasthād aspārśam enaṃ śataśāradāya // (2.2) Par.?
tad
ac.s.m.
ā
indecl.
hṛ
1. sg., Pre. ind.
root
nirṛti
g.s.f.
upastha.
ab.s.m.
spṛ
1. sg., s-aor.
root
enad
ac.s.m.
śata
comp.
∞ śārada.
d.s.n.
sahasrākṣeṇa śatavīryeṇa śatāyuṣā haviṣāhārṣam enam / (3.1) Par.?
indro yathainaṃ śarado nayāty ati viśvasya duritasya pāram // (3.2) Par.?
śataṃ jīva śarado vardhamānaḥ śataṃ hemantān chatam u vasantān / (4.1) Par.?
śataṃ te indro agniḥ savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam // (4.2) Par.?
pra viśataṃ prāṇāpānāv anaḍvāhāv iva vrajam / (5.1) Par.?
vy anye yantu mṛtyavo yān āhur itarān chatam // (5.2) Par.?
ihaiva staṃ prāṇāpānau māpa gātam ito yuvam / (6.1) Par.?
śarīram asyāṅgāni jarase vahataṃ punaḥ // (6.2) Par.?
jarāyai tvā pari dadāmi jarāyai ni dhuvāmi tvā / (7.1) Par.?
jarā tvā bhadrā neṣṭa vy anye yantu mṛtyavo yān āhur itarān chatam // (7.2) Par.?
abhi tvā jarimāhita gām ukṣaṇam iva rajjvā / (8.1) Par.?
yas tvā mṛtyur abhyadhatta jāyamānaṃ supāśayā / (8.2) Par.?
taṃ te satyasya hastābhyām ud amuñcad bṛhaspatiḥ // (8.3) Par.?
Duration=0.048367977142334 secs.