Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3443
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto janapadoddhvaṃsanīyaṃ vimānaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
janapadamaṇḍale pañcālakṣetre dvijātivarādhyuṣite kāmpilyarājadhānyāṃ bhagavān punarvasurātreyo 'ntevāsigaṇaparivṛtaḥ paścime gharmamāse gaṅgātīre vanavicāram anuvicarañchiṣyam agniveśam abravīt // (3) Par.?
dṛśyante hi khalu saumya nakṣatragrahagaṇacandrasūryānilānalānāṃ diśāṃ cāprakṛtibhūtānāmṛtuvaikārikā bhāvāḥ acirādito bhūr api ca na yathāvad rasavīryavipākaprabhāvam oṣadhīnāṃ pratividhāsyati tadviyogāccātaṅkaprāyatā niyatā / (4.1) Par.?
tasmāt prāguddhvaṃsāt prāk ca bhūmer virasībhāvād uddharadhvaṃ saumya bhaiṣajyāni yāvan nopahatarasavīryavipākaprabhāvāṇi bhavanti / (4.2) Par.?
vayaṃ caiṣāṃ rasavīryavipākaprabhāvān upayokṣyāmahe ye cāsmān anukāṅkṣanti yāṃśca vayam anukāṅkṣāmaḥ / (4.3) Par.?
na hi samyaguddhṛteṣu saumya bhaiṣajyeṣu samyagvihiteṣu samyak cāvacāriteṣu janapadoddhvaṃsakarāṇāṃ vikārāṇāṃ kiṃcit pratīkāragauravaṃ bhavati // (4.4) Par.?
evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti // (5) Par.?
tamuvāca bhagavānātreyaḥ evam asāmānyāvatām apyebhir agniveśa prakṛtyādibhir bhāvair manuṣyāṇāṃ ye'nye bhāvāḥ sāmānyāstadvaiguṇyāt samānakālāḥ samānaliṅgāśca vyādhayo 'bhinirvartamānā janapadam uddhvaṃsayanti / (6.1) Par.?
te tu khalvime bhāvāḥ sāmānyā janapadeṣu bhavanti tadyathā vāyur udakaṃ deśaḥ kāla iti // (6.2) Par.?
tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate // (7) Par.?
viguṇeṣvapi khalveteṣu janapadoddhvaṃsakareṣu bhāveṣu bheṣajenopapādyamānānām abhayaṃ bhavati rogebhya iti // (8) Par.?
bhavanti cātra / (9.1) Par.?
vaiguṇyamupapannānāṃ deśakālānilāmbhasām / (9.2) Par.?
garīyastvaṃ viśeṣeṇa hetumat sampravakṣyate // (9.3) Par.?
vātājjalaṃ jalāddeśaṃ deśāt kālaṃ svabhāvataḥ / (10.1) Par.?
vidyād duṣparihāryatvād garīyastaram arthavit // (10.2) Par.?
vāyvādiṣu yathoktānāṃ doṣāṇāṃ tu viśeṣavit / (11.1) Par.?
pratīkārasya saukarye vidyāllāghavalakṣaṇam // (11.2) Par.?
caturṣvapi tu duṣṭeṣu kālānteṣu yadā narāḥ / (12.1) Par.?
bheṣajenopapādyante na bhavantyāturāstadā // (12.2) Par.?
yeṣāṃ na mṛtyusāmānyaṃ sāmānyaṃ na ca karmaṇām / (13.1) Par.?
karma pañcavidhaṃ teṣāṃ bheṣajaṃ paramucyate // (13.2) Par.?
rasāyanānāṃ vidhivaccopayogaḥ praśasyate / (14.1) Par.?
śasyate dehavṛttiśca bheṣajaiḥ pūrvamuddhṛtaiḥ // (14.2) Par.?
sasyaṃ bhūte dayā dānaṃ balayo devatārcanam / (15.1) Par.?
sadvṛttasyānuvṛttiśca praśamo guptirātmanaḥ // (15.2) Par.?
hitaṃ janapadānāṃ ca śivānāmupasevanam / (16.1) Par.?
sevanaṃ brahmacaryasya tathaiva brahmacāriṇām // (16.2) Par.?
saṃkathā dharmaśāstrāṇāṃ maharṣīṇāṃ jitātmanām / (17.1) Par.?
dhārmikaiḥ sāttvikairnityaṃ sahāsyā vṛddhasaṃmataiḥ // (17.2) Par.?
ityetadbheṣajaṃ proktam āyuṣaḥ paripālanam / (18.1) Par.?
yeṣāmaniyato mṛtyustasmin kāle sudāruṇe // (18.2) Par.?
iti śrutvā janapadoddhvaṃsane kāraṇāni punarapi bhagavantamātreyam agniveśa uvācātha khalu bhagavan kutomūlam eṣāṃ vāyvādīnāṃ vaiguṇyam utpadyate yenopapannā janapadamuddhvaṃsayantīti // (19) Par.?
tamuvāca bhagavānātreyaḥ sarveṣām apyagniveśa vāyvādīnāṃ yadvaiguṇyamutpadyate tasya mūlamadharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva / (20.1) Par.?
tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt // (20.2) Par.?
tathā śastraprabhavasyāpi janapadoddhvaṃsasyādharma eva heturbhavati / (21.1) Par.?
ye 'tipravṛddhalobhakrodhamohamānās te durbalān avamatyātmasvajanaparopaghātāya śastreṇa parasparam abhikrāmanti parān vābhikrāmanti parair vābhikrāmyante // (21.2) Par.?
rakṣogaṇādibhirvā vividhair bhūtasaṅghais tamadharmam anyad vāpyapacārāntaram upalabhyābhihanyante // (22) Par.?
tathābhiśāpaprabhavasyāpyadharma eva heturbhavati / (23.1) Par.?
ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare // (23.2) Par.?
prāgapi cādharmādṛte nāśubhotpattiranyato'bhūt / (24.1) Par.?
ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ / (24.2) Par.?
teṣām udārasattvaguṇakarmaṇām acintyarasavīryavipākaprabhāvaguṇasamuditāni prādurbabhūvuḥ śasyāni sarvaguṇasamuditatvāt pṛthivyādīnāṃ kṛtayugasyādau / (24.3) Par.?
bhraśyati tu kṛtayuge keṣāṃcid atyādānāt sāṃpannikānāṃ sattvānāṃ śarīragauravam āsīt śarīragauravācchramaḥ śramādālasyam ālasyāt saṃcayaḥ saṃcayāt parigrahaḥ parigrahāllobhaḥ prādurāsīt kṛte / (24.4) Par.?
tatastretāyāṃ lobhād abhidrohaḥ abhidrohānṛtavacanam anṛtavacanāt kāmakrodhamānadveṣapāruṣyābhighātabhayatāpaśokacintodvegādayaḥ pravṛttāḥ / (24.5) Par.?
tatastretāyāṃ dharmapādo 'ntardhānamagamat / (24.6) Par.?
tasyāntardhānāt yugavarṣapramāṇasya pādahrāsaḥ pṛthivyādeśca guṇapādapraṇāśo 'bhūt / (24.7) Par.?
tatpraṇāśakṛtaśca śasyānāṃ snehavaimalyarasavīryavipākaprabhāvaguṇapādabhraṃśaḥ / (24.8) Par.?
tatastāni prajāśarīrāṇi hīyamānaguṇapādair āhāravihārair ayathāpūrvam upaṣṭabhyamānānyagnimārutaparītāni prāgvyādhibhir jvarādibhir ākrāntāni / (24.9) Par.?
ataḥ prāṇino hrāsam avāpur āyuṣaḥ kramaśa iti // (24.10) Par.?
bhavataścātra / (25.1) Par.?
yuge yuge dharmapādaḥ krameṇānena hīyate / (25.2) Par.?
guṇapādaśca bhūtānāmevaṃ lokaḥ pralīyate // (25.3) Par.?
saṃvatsaraśate pūrṇe yāti saṃvatsaraḥ kṣayam / (26.1) Par.?
dehināmāyuṣaḥ kāle yatra yanmānamiṣyate // (26.2) Par.?
iti vikārāṇāṃ prāgutpattiheturukto bhavati // (27) Par.?
duration of human life
evaṃvādinaṃ bhagavantamagniveśa uvāca kiṃnu khalu bhagavan niyatakālapramāṇamāyuḥ sarvaṃ na veti // (28) Par.?
taṃ bhagavānuvāca / (29.1) Par.?
ihāgniveśa bhūtānām āyur yuktimapekṣate / (29.2) Par.?
daive puruṣakāre ca sthitaṃ hyasya balābalam // (29.3) Par.?
daivam ātmakṛtaṃ vidyāt karma yat paurvadaihikam / (30.1) Par.?
smṛtaḥ puruṣakārastu kriyate yadihāparam // (30.2) Par.?
balābalaviśeṣo'sti tayorapi ca karmaṇoḥ / (31.1) Par.?
dṛṣṭaṃ hi trividhaṃ karma hīnaṃ madhyamam uttamam // (31.2) Par.?
tayor udārayor yuktir dīrghasya ca sukhasya ca / (32.1) Par.?
niyatasyāyuṣo heturviparītasya cetarā // (32.2) Par.?
madhyamā madhyamasyeṣṭā kāraṇaṃ śṛṇu cāparam / (33.1) Par.?
daivaṃ puruṣakāreṇa durbalaṃ hyupahanyate // (33.2) Par.?
daivena cetarat karma viśiṣṭenopahanyate / (34.1) Par.?
dṛṣṭvā yadeke manyante niyataṃ mānamāyuṣaḥ // (34.2) Par.?
karma kiṃcit kvacit kāle vipāke niyataṃ mahat / (35.1) Par.?
kiṃcittvakālaniyataṃ pratyayaiḥ pratibodhyate // (35.2) Par.?
tasmādubhayadṛṣṭatvādekāntagrahaṇamasādhu / (36.1) Par.?
nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt / (36.2) Par.?
na cānabhyastākālamaraṇabhayanivārakāṇām akālamaraṇabhayam āgacchet prāṇināṃ vyarthāścārambhakathāprayogabuddhayaḥ syurmaharṣīṇāṃ rasāyanādhikāre nāpīndro niyatāyuṣaṃ śatruṃ vajreṇābhihanyāt nāśvināvārtaṃ bheṣajenopapādayetāṃ na maharṣayo yatheṣṭam āyus tapasā prāpnuyuḥ na ca viditaveditavyā maharṣayaḥ sasureśāḥ samyak paśyeyur upadiśeyurācareyurvā / (36.3) Par.?
api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ / (36.4) Par.?
api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti // (36.5) Par.?
ataḥ paramagniveśa uvāca evaṃ satyaniyatakālapramāṇāyuṣāṃ bhagavan kathaṃ kālamṛtyurakālamṛtyurvā bhavatīti // (37) Par.?
death:: kālamṛtyu
tamuvāca bhagavānātreyaḥ śrūyatāmagniveśa yathā yānasamāyukto'kṣaḥ prakṛtyaivākṣaguṇairupetaḥ sa ca sarvaguṇopapanno vāhyamāno yathākālaṃ svapramāṇakṣayād evāvasānaṃ gacchet tathāyuḥ śarīropagataṃ balavatprakṛtyā yathāvadupacaryamāṇaṃ svapramāṇakṣayād evāvasānaṃ gacchati sa mṛtyuḥ kāle / (38.1) Par.?
death:: akālamṛtyu
yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti // (38.2) Par.?
athāgniveśaḥ papraccha kiṃnu khalu bhagavan jvaritebhyaḥ pānīyamuṣṇaṃ prayacchanti bhiṣajo bhūyiṣṭhaṃ na tathā śītam asti ca śītasādhyo'pi dhāturjvarakara iti // (39) Par.?
tamuvāca bhagavānātreyaḥ jvaritasya kāyasamutthānadeśakālān abhisamīkṣya pācanārthaṃ pānīyamuṣṇaṃ prayacchanti bhiṣajaḥ / (40.1) Par.?
jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ pācanavamanāpatarpaṇasamarthāni bhavanti pācanārthaṃ ca pānīyamuṣṇaṃ tasmād etajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham / (40.2) Par.?
taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti // (40.3) Par.?
bhavati cātra / (41.1) Par.?
śītenoṣṇakṛtān rogāñchamayanti bhiṣagvidaḥ / (41.2) Par.?
ye tu śītakṛtā rogāsteṣāmuṣṇaṃ bhiṣagjitam // (41.3) Par.?
evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam // (42) Par.?
apatarpaṇamapi ca trividhaṃ laṅghanaṃ laṅghanapācanaṃ doṣāvasecanaṃ ceti // (43) Par.?
tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam // (44) Par.?
doṣāvasecanamanyadvā bheṣajaṃ prāptakālamapyāturasya naivaṃvidhasya kuryāt / (45.1) Par.?
tadyathā anapavādapratīkārasyādhanasyāparicārakasya vaidyamāninaścaṇḍasyāsūyakasya tīvrādharmārucer atikṣīṇabalamāṃsaśoṇitasyāsādhyarogopahatasya mumūrṣuliṅgānvitasya ceti / (45.2) Par.?
evaṃvidhaṃ hyāturam upacaran bhiṣak pāpīyasāyaśasā yogam ṛcchatīti // (45.3) Par.?
bhavati cātra / (46.1) Par.?
tadātve cānubandhe vā yasya syādaśubhaṃ phalam / (46.2) Par.?
karmaṇastanna kartavyam etadbuddhimatāṃ matam // (46.3) Par.?
three kinds of deśas
alpodakadrumo yastu pravātaḥ pracurātapaḥ / (47.1) Par.?
jñeyaḥ sa jāṅgalo deśaḥ svalparogatamo'pi ca // (47.2) Par.?
pracurodakavṛkṣo yo nivāto durlabhātapaḥ / (48.1) Par.?
anūpo bahudoṣaśca samaḥ sādhāraṇo mataḥ // (48.2) Par.?
tatra ślokāḥ / (49.1) Par.?
pūrvarūpāṇi sāmānyā hetavaḥ sasvalakṣaṇāḥ / (49.2) Par.?
deśoddhvaṃsasya bhaiṣajyaṃ hetūnāṃ mūlameva ca // (49.3) Par.?
prāgvikārasamutpattir āyuṣaśca kṣayakramaḥ / (50.1) Par.?
maraṇaṃ prati bhūtānāṃ kālākālaviniścayaḥ // (50.2) Par.?
yathā cākālamaraṇaṃ yathāyuktaṃ ca bheṣajam / (51.1) Par.?
siddhiṃ yātyauṣadhaṃ yeṣāṃ na kuryādyena hetunā // (51.2) Par.?
tadātreyo'gniveśāya nikhilaṃ sarvamuktavān / (52.1) Par.?
deśoddhvaṃsanimittīye vimāne munisattamaḥ // (52.2) Par.?
Duration=0.30735898017883 secs.