Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10486
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃ vo goṣṭhena suṣadā saṃ rayyā saṃ subhūtyā / (1.1) Par.?
aharjātasya yan nāma tenā vaḥ saṃ sṛjāmasi // (1.2) Par.?
saṃ vaḥ sṛjatv aryamā saṃ pūṣā saṃ bṛhaspatiḥ / (2.1) Par.?
sam indro yo dhanaṃjayo mayi puṣyata yad vasu // (2.2) Par.?
saṃjagmānā abibhyuṣīr asmin goṣṭhe karīṣiṇīḥ / (3.1) Par.?
bibhratīḥ somyaṃ madhv anamīvā upetana // (3.2) Par.?
ihaiva gāva etaneho śakeva puṣyata / (4.1) Par.?
ihaivota pra jāyadhvaṃ mayi saṃjñānam astu vaḥ // (4.2) Par.?
śivo vo goṣṭho bhavatu śāriśākeva puṣyata / (5.1) Par.?
ihaivota pra jāyadhvaṃ mayā vaḥ saṃ sṛjāmasi // (5.2) Par.?
mayā gāvo gopatinā sacadhvam ayaṃ vo goṣṭha iha poṣayiṣṇuḥ / (6.1) Par.?
rāyas poṣeṇa bahulā bhavantīr jīvā jīvantīr upa vaḥ sadema // (6.2) Par.?
Duration=0.034991979598999 secs.