Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for material success, riches, wealth, prosperity

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10490
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indram ahaṃ vaṇijaṃ codayāmi sa na aitu puraetā no astu / (1.1) Par.?
nudann arātiṃ paripanthinaṃ mṛgaṃ sa īśāno dhanadā astu mahyam // (1.2) Par.?
ye panthāno bahavo devayānā antarā dyāvāpṛthivī saṃcaranti / (2.1) Par.?
te mā juṣantāṃ payasā ghṛtena yathā krītvā dhanam āharāṇi // (2.2) Par.?
idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya / (3.1) Par.?
yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm // (3.2) Par.?
imām agne śaraṇiṃ mīmṛṣo no yam adhvānam agāma dūram / (4.1) Par.?
śunaṃ no astu prapaṇo vikrayaś ca pratipaṇaḥ phalinaṃ mā kṛṇotu / (4.2) Par.?
idaṃ havyaṃ saṃvidānau juṣethāṃ śunaṃ no astu caritam utthitaṃ ca // (4.3) Par.?
yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ / (5.1) Par.?
tan me bhūyo bhavatu mā kanīyo 'gne sātaghno devān haviṣā ni ṣedha // (5.2) Par.?
yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ / (6.1) Par.?
tasmin ma indro rucim ā dadhātu prajāpatiḥ savitā somo agniḥ // (6.2) Par.?
upa tvā namasā vayaṃ hotar vaiśvānara stumaḥ / (7.1) Par.?
sa naḥ prajāsv ātmasu goṣu prāṇeṣu jāgṛhi // (7.2) Par.?
viśvāhā te sadam id bharemāśvāyeva tiṣṭhate jātavedaḥ / (8.1) Par.?
rāyas poṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma // (8.2) Par.?
Duration=0.072340965270996 secs.