Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhaga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10491
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prātar agniṃ prātar indram havāmahe prātar mitrāvaruṇā prātar aśvinā / (1.1) Par.?
prātar bhagaṃ pūṣaṇaṃ brahmaṇaspatiṃ prātaḥ somam uta rudraṃ havāmahe // (1.2) Par.?
prātarjitaṃ bhagam ugram havāmahe vayaṃ putram aditer yo vidhartā / (2.1) Par.?
ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha // (2.2) Par.?
bhaga praṇetar bhaga satyarādho bhagemāṃ dhiyam ud avā dadan naḥ / (3.1) Par.?
bhaga pra ṇo janaya gobhir aśvair bhaga pra nṛbhir nṛvantaḥ syāma // (3.2) Par.?
utedānīṃ bhagavantaḥ syāmota prapitva uta madhye ahnām / (4.1) Par.?
utoditau maghavant sūryasya vayaṃ devānāṃ sumatau syāma // (4.2) Par.?
bhaga eva bhagavāṁ astu devas tenā vayaṃ bhagavantaḥ syāma / (5.1) Par.?
taṃ tvā bhaga sarva ij johavīmi sa no bhaga puraetā bhaveha // (5.2) Par.?
sam adhvarāyoṣaso namanta dadhikrāveva śucaye padāya / (6.1) Par.?
arvācīnaṃ vasuvidaṃ bhagaṃ me ratham ivāśvā vājina ā vahantu // (6.2) Par.?
aśvāvatīr gomatīr na uṣāso vīravatīḥ sadam ucchantu bhadrāḥ / (7.1) Par.?
ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta svastibhiḥ sadā naḥ // (7.2) Par.?
Duration=0.038362979888916 secs.