Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viśve devāḥ

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10496
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayaṃ te yonir ṛtviyo yato jāto arocathāḥ / (1.1) Par.?
taṃ jānann agna ā rohādhā no vardhaya rayim // (1.2) Par.?
agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava / (2.1) Par.?
pra ṇo yaccha viśāṃ pate dhanadā asi nas tvam // (2.2) Par.?
pra ṇo yacchatv aryamā pra bhagaḥ pra bṛhaspatiḥ / (3.1) Par.?
pra devīḥ prota sūnṛtā rayiṃ devī dadhātu me // (3.2) Par.?
somaṃ rājānam avase 'gniṃ gīrbhir havāmahe / (4.1) Par.?
ādityam viṣṇum sūryaṃ brahmāṇaṃ ca bṛhaspatim // (4.2) Par.?
tvaṃ no agne agnibhir brahma yajñaṃ vardhaya / (5.1) Par.?
tvaṃ no deva dātave rayiṃ dānāya codaya // (5.2) Par.?
indravāyū ubhāv iha suhaveha havāmahe / (6.1) Par.?
yathā naḥ sarva ij janaḥ saṃgatyāṃ sumanā asad dānakāmaś ca no bhuvat // (6.2) Par.?
aryamaṇaṃ bṛhaspatim indraṃ dānāya codaya / (7.1) Par.?
vātaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam // (7.2) Par.?
vājasya nu prasave saṃ babhūvimemā ca viśvā bhuvanāni antaḥ / (8.1) Par.?
utāditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ ni yaccha // (8.2) Par.?
duhrām me pañca pradiśo duhrām urvīr yathābalam / (9.1) Par.?
prāpeyaṃ sarvā ākūtīr manasā hṛdayena ca // (9.2) Par.?
gosaniṃ vācam udeyaṃ varcasā mābhyudihi / (10.1) Par.?
ā rundhāṃ sarvato vāyus tvaṣṭā poṣaṃ dadhātu me // (10.2) Par.?
Duration=0.043049097061157 secs.