Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10497
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ye agnayo apsv antar ye vṛtre ye puruṣe ye aśmasu / (1.1) Par.?
ya āviveśoṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat // (1.2) Par.?
yaḥ some antar yo goṣv antar ya āviṣṭo vayaḥsu yo mṛgeṣu / (2.1) Par.?
ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat // (2.2) Par.?
ya indreṇa sarathaṃ yāti devo vaiśvānara uta viśvadāvyaḥ / (3.1) Par.?
yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat // (3.2) Par.?
yo devo viśvād yam u kāmam āhur yaṃ dātāraṃ pratigṛhṇantam āhuḥ / (4.1) Par.?
yo dhīraḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat // (4.2) Par.?
yaṃ tvā hotāraṃ manasābhi saṃvidus trayodaśa bhauvanāḥ pañca mānavāḥ / (5.1) Par.?
varcodhase yaśase sūnṛtāvate tebhyo agnibhyo hutam astv etat // (5.2) Par.?
ukṣānnāya vaśānnāya somapṛṣṭhāya vedhase / (6.1) Par.?
vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat // (6.2) Par.?
divaṃ pṛthivīm anv antarikṣam ye vidyutam anusaṃcaranti / (7.1) Par.?
ye dikṣv antar ye vāte antas tebhyo agnibhyo hutam astv etat // (7.2) Par.?
hiraṇyapāṇiṃ savitāram indraṃ bṛhaspatiṃ varuṇaṃ mitram agnim / (8.1) Par.?
viśvān devān aṅgiraso havāmahe imaṃ kravyādaṃ śamayantv agnim // (8.2) Par.?
śānto agniḥ kravyācchāntaḥ puruṣareṣaṇaḥ / (9.1) Par.?
atho yo viśvadāvyas taṃ kravyādam aśīśamam // (9.2) Par.?
ye parvatāḥ somapṛṣṭhā āpa uttānaśīvarīḥ / (10.1) Par.?
vātaḥ parjanya ād agnis te kravyādam aśīśaman // (10.2) Par.?
Duration=0.0622398853302 secs.