Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, pretakārya, rituals for the dead, funeral rites
Show parallels Show headlines
Use dependency labeler
Chapter id: 12422
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā rohata janitrīṃ jātavedasaḥ pitṛyānaiḥ saṃ va ā rohayāmi / (1.1) Par.?
avāḍḍhavyeṣito havyavāha ījānaṃ yuktāḥ sukṛtāṃ dhatta loke // (1.2) Par.?
devā yajñam ṛtavaḥ kalpayanti haviḥ puroḍāśaṃ sruco yajñāyudhāni / (2.1) Par.?
tebhir yāhi pathibhir devayānair yair ījānāḥ svargaṃ yanti lokam // (2.2) Par.?
ṛtasya panthām anu paśya sādhv aṅgirasaḥ sukṛto yena yanti / (3.1) Par.?
tebhir yāhi pathibhiḥ svargaṃ yatrādityā madhu bhakṣayanti tṛtīye nāke adhi vi śrayasva // (3.2) Par.?
trayaḥ suparṇā uparasya māyū nākasya pṛṣṭhe adhi viṣṭapi śritāḥ / (4.1) Par.?
svargā lokā amṛtena viṣṭhā iṣam ūrjaṃ yajamānāya duhrām // (4.2) Par.?
juhūr dādhāra dyām upabhṛd antarikṣaṃ dhruvā dādhāra pṛthivīṃ pratiṣṭhām / (5.1) Par.?
pratīmāṃ lokā ghṛtapṛṣṭhāḥ svargāḥ kāmaṃ kāmaṃ yajamānāya duhrām // (5.2) Par.?
dhruva ā roha pṛthivīṃ viśvabhojasam antarikṣam upabhṛd ā kramasva / (6.1) Par.?
juhu dyāṃ gaccha yajamānena sākaṃ sruveṇa vatsena diśaḥ prapīnāḥ sarvā dhukṣvāhṛṇīyamānaḥ // (6.2) Par.?
tīrthais taranti pravato mahīr iti yajñakṛtaḥ sukṛto yena yanti / (7.1) Par.?
atrādadhur yajamānāya lokaṃ diśo bhūtāni yad akalpayanta // (7.2) Par.?
aṅgirasām ayanaṃ pūrvo agnir ādityānām ayanaṃ gārhapatyo dakṣiṇānām ayanaṃ dakṣiṇāgniḥ / (8.1) Par.?
mahimānam agner vihitasya brahmaṇā samaṅgaḥ sarva upa yāhi śagmaḥ // (8.2) Par.?
pūrvo agniṣ ṭvā tapatu śaṃ purastāc chaṃ paścāt tapatu gārhapatyaḥ / (9.1) Par.?
dakṣiṇāgniṣ ṭe tapatu śarma varmottarato madhyato antarikṣād diśodiśo agne pari pāhi ghorāt // (9.2) Par.?
yūyam agne śaṃtamābhis tanūbhir ījānam abhi lokaṃ svargam / (10.1) Par.?
aśvā bhūtvā pṛṣṭivāho vahātha yatra devaiḥ sadhamādaṃ madanti // (10.2) Par.?
śam agne paścāt tapa śaṃ purastāc cham uttarāc cham adharāt tapainam / (11.1) Par.?
ekas tredhā vihito jātavedaḥ samyag enaṃ dhehi sukṛtām u loke // (11.2) Par.?
śam agnayaḥ samiddhā ā rabhantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ / (12.1) Par.?
śṛtaṃ kṛṇvanta iha māva cikṣipan // (12.2) Par.?
yajña eti vitataḥ kalpamāna ījānam abhi lokaṃ svargam / (13.1) Par.?
tam agnayaḥ sarvahutaṃ juṣantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ // (13.2) Par.?
ījānaś citam ārukṣad agniṃ nākasya pṛṣṭhād divam utpatiṣyan / (14.1) Par.?
tasmai pra bhāti nabhaso jyotiṣīmānt svargaḥ panthāḥ sukṛte devayānaḥ // (14.2) Par.?
agnir hotādhvaryuṣ ṭe bṛhaspatir indro brahmā dakṣiṇatas te astu / (15.1) Par.?
huto 'yaṃ saṃsthito yajña eti yatra pūrvam ayanaṃ hutānām // (15.2) Par.?
apūpavān kṣīravāṃś carur eha sīdatu / (16.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (16.2) Par.?
apūpavān dadhivāṃś carur eha sīdatu / (17.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (17.2) Par.?
apūpavān drapsavāṃś carur eha sīdatu / (18.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (18.2) Par.?
apūpavān ghṛtavāṃś carur eha sīdatu / (19.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (19.2) Par.?
apūpavān māṃsavāṃś carur eha sīdatu / (20.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (20.2) Par.?
apūpavān annavāṃś carur eha sīdatu / (21.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (21.2) Par.?
apūpavān madhumāṃś carur eha sīdatu / (22.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (22.2) Par.?
apūpavān rasavāṃś carur eha sīdatu / (23.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (23.2) Par.?
apūpavān apavāṃś carur eha sīdatu / (24.1) Par.?
lokakṛtaḥ pathikṛto yajāmahe ye devānāṃ hutabhāgā iha stha // (24.2) Par.?
apūpāpihitān kumbhān yāṃs te devā adhārayan / (25.1) Par.?
te te santu svadhāvanto madhumanto ghṛtaścutaḥ // (25.2) Par.?
yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ / (26.1) Par.?
tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām // (26.2) Par.?
akṣitiṃ bhūyasīm // (27.1) Par.?
drapsaś caskanda pṛthivīm anu dyām imaṃ ca yonim anu yaś ca pūrvaḥ / (28.1) Par.?
samānaṃ yonim anu saṃcarantaṃ drapsam juhomy anu sapta hotrāḥ // (28.2) Par.?
śatadhāraṃ vāyum arkaṃ svarvidaṃ nṛcakṣasas te abhi cakṣate rayim / (29.1) Par.?
ye pṛṇanti pra ca yacchanti sarvadā te duhrate dakṣiṇāṃ saptamātaram // (29.2) Par.?
kośaṃ duhanti kalaśaṃ caturbilam iḍāṃ dhenuṃ madhumatīṃ svastaye / (30.1) Par.?
ūrjaṃ madantīm aditiṃ janeṣv agne mā hiṃsīḥ parame vyoman // (30.2) Par.?
etat te devaḥ savitā vāso dadāti bhartave / (31.1) Par.?
tat tvaṃ yamasya rājye vasānas tārpyaṃ cara // (31.2) Par.?
dhānā dhenur abhavad vatso asyās tilo 'bhavat / (32.1) Par.?
tāṃ vai yamasya rājye akṣitām upa jīvati // (32.2) Par.?
etās te asau dhenavaḥ kāmadughā bhavantu / (33.1) Par.?
enīḥ śyenīḥ sarūpā virūpās tilavatsā upa tiṣṭhantu tvātra // (33.2) Par.?
enīr dhānā hariṇīḥ śyenīr asya kṛṣṇā dhānā rohiṇīr dhenavas te / (34.1) Par.?
tilavatsā ūrjam asmai duhānā viśvāhā santv anapasphurantīḥ // (34.2) Par.?
vaiśvānare havir idaṃ juhomi sāhasraṃ śatadhāram utsam / (35.1) Par.?
sa bibharti pitaraṃ pitāmahān prapitāmahān bibharti pinvamānaḥ // (35.2) Par.?
sahasradhāraṃ śatadhāram utsam akṣitaṃ vyacyamānaṃ salilasya pṛṣṭhe / (36.1) Par.?
ūrjaṃ duhānam anapasphurantam upāsate pitaraḥ svadhābhiḥ // (36.2) Par.?
idaṃ kasāmbu cayanena citaṃ tat sajātā ava paśyateta / (37.1) Par.?
martyo 'yam amṛtatvam eti tasmai gṛhān kṛṇuta yāvatsabandhu // (37.2) Par.?
ihaivaidhi dhanasanir ihacitta ihakratuḥ / (38.1) Par.?
ihaidhi vīryavattaro vayodhā aparāhataḥ // (38.2) Par.?
putraṃ pautram abhitarpayantīr āpo madhumatīr imāḥ / (39.1) Par.?
svadhāṃ pitṛbhyo amṛtaṃ duhānā āpo devīr ubhayāṃs tarpayantu // (39.2) Par.?
āpo agniṃ pra hiṇuta pitṝṃr upemaṃ yajñaṃ pitaro me juṣantām / (40.1) Par.?
āsīnām ūrjam upa ye sacante te no rayiṃ sarvavīraṃ ni yacchān // (40.2) Par.?
sam indhate amartyaṃ havyavāhaṃ ghṛtapriyam / (41.1) Par.?
sa veda nihitān nidhīn pitṝn parāvato gatān // (41.2) Par.?
yaṃ te manthaṃ yam odanaṃ yan māṃsaṃ nipṛṇāmi te / (42.1) Par.?
te te santu svadhāvanto madhumanto ghṛtaścutaḥ // (42.2) Par.?
yās te dhānā anukirāmi tilamiśrāḥ svadhāvatīḥ / (43.1) Par.?
tās te santūdbhvīḥ prabhvīs tās te yamo rājānu manyatām // (43.2) Par.?
idaṃ pūrvam aparaṃ niyānaṃ yenā te pūrve pitaraḥ paretāḥ / (44.1) Par.?
purogavā ye abhiṣāco asya te tvā vahanti sukṛtām u lokam // (44.2) Par.?
sarasvatīṃ devayanto havante sarasvatīm adhvare tāyamāne / (45.1) Par.?
sarasvatīṃ sukṛto havante sarasvatī dāśuṣe vāryaṃ dāt // (45.2) Par.?
sarasvatīṃ pitaro havante dakṣiṇā yajñam abhinakṣamāṇāḥ / (46.1) Par.?
āsadyāsmin barhiṣi mādayadhvam anamīvā iṣa ā dhehy asme // (46.2) Par.?
sarasvati yā sarathaṃ yayāthokthaiḥ svadhābhir devi pitṛbhir madantī / (47.1) Par.?
sahasrārgham iḍo atra bhāgaṃ rāyaspoṣaṃ yajamānāya dhehi // (47.2) Par.?
pṛthivīṃ tvā pṛthivyām ā veśayāmi devo no dhātā pra tirāty āyuḥ / (48.1) Par.?
parā paraitā vasuvid vo astv adhā mṛtāḥ pitṛṣu saṃ bhavantu // (48.2) Par.?
ā pra cyavethām apa tan mṛjethāṃ yad vām abhibhā atrocuḥ / (49.1) Par.?
asmād etam aghnyau tad vaśīyo dātuḥ pitṛṣv ihabhojanau mama // (49.2) Par.?
eyam agan dakṣiṇā bhadrato no anena dattā sudughā vayodhāḥ / (50.1) Par.?
yauvane jīvān upapṛñcatī jarā pitṛbhya upasaṃparāṇayād imān // (50.2) Par.?
idaṃ pitṛbhyaḥ pra bharāmi barhir jīvaṃ devebhya uttaraṃ stṛṇāmi / (51.1) Par.?
tad ā roha puruṣa medhyo bhavan prati tvā jānantu pitaraḥ paretam // (51.2) Par.?
edaṃ barhir asado medhyo 'bhūḥ prati tvā jānantu pitaraḥ paretam / (52.1) Par.?
yathāparu tanvaṃ saṃ bharasva gātrāṇi te brahmaṇā kalpayāmi // (52.2) Par.?
parṇo rājāpidhānaṃ carūṇām ūrjo balaṃ saha ojo na āgan / (53.1) Par.?
āyur jīvebhyo vidadhad dīrghāyutvāya śataśāradāya // (53.2) Par.?
ūrjo bhāgo ya imaṃ jajānāśmānnānām ādhipatyaṃ jagāma / (54.1) Par.?
tam arcata viśvamitrā havirbhiḥ sa no yamaḥ prataraṃ jīvase dhāt // (54.2) Par.?
yathā yamāya harmyam avapan pañca mānavāḥ / (55.1) Par.?
evā vapāmi harmyaṃ yathā me bhūrayo 'sata // (55.2) Par.?
idaṃ hiraṇyaṃ bibhṛhi yat te pitābibhaḥ purā / (56.1) Par.?
svargaṃ yataḥ pitur hastaṃ nir mṛḍḍhi dakṣiṇam // (56.2) Par.?
ye ca jīvā ye ca mṛtā ye jātā ye ca yajñiyāḥ / (57.1) Par.?
tebhyo ghṛtasya kulyaitu madhudhārā vyundatī // (57.2) Par.?
vṛṣā matīnāṃ pavate vicakṣaṇaḥ sūro ahnāṃ pratarītoṣasāṃ divaḥ / (58.1) Par.?
prāṇaḥ sindhūnāṃ kalaśāṁ acikradad indrasya hārdim āviśan manīṣayā // (58.2) Par.?
tveṣas te dhūma ūrṇotu divi ṣaṃ chukra ātataḥ / (59.1) Par.?
sūro na hi dyutā tvaṃ kṛpā pāvaka rocase // (59.2) Par.?
pra vā etīndur indrasya niṣkṛtiṃ sakhā sakhyur na pra mināti saṃgiraḥ / (60.1) Par.?
marya iva yoṣāḥ sam arṣase somaḥ kalaśe śatayāmanā pathā // (60.2) Par.?
akṣann amīmadanta hy ava priyāṁ adhūṣata / (61.1) Par.?
astoṣata svabhānavo viprā yaviṣṭhā īmahe // (61.2) Par.?
ā yāta pitaraḥ somyāso gambhīraiḥ pathibhiḥ pitṛyāṇaiḥ / (62.1) Par.?
āyur asmabhyaṃ dadhataḥ prajāṃ ca rāyaś ca poṣair abhi naḥ sacadhvam // (62.2) Par.?
parā yāta pitaraḥ somyāso gambhīraiḥ pathibhiḥ pūryāṇaiḥ / (63.1) Par.?
adhā māsi punar ā yāta no gṛhān havir attuṃ suprajasaḥ suvīrāḥ // (63.2) Par.?
yad vo agnir ajahād ekam aṅgaṃ pitṛlokaṃ gamayaṃ jātavedāḥ / (64.1) Par.?
tad va etat punar ā pyāyayāmi sāṅgāḥ svarge pitaro mādayadhvam // (64.2) Par.?
abhūd dūtaḥ prahito jātavedāḥ sāyaṃ nyahna upavandyo nṛbhiḥ / (65.1) Par.?
prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi // (65.2) Par.?
asau hā iha te manaḥ kakutsalam iva jāmayaḥ / (66.1) Par.?
abhy enaṃ bhūma ūrṇuhi // (66.2) Par.?
śumbhantāṃ lokāḥ pitṛṣadanāḥ pitṛṣadane tvā loka ā sādayāmi // (67.1) Par.?
ye asmākaṃ pitaras teṣāṃ barhir asi // (68.1) Par.?
ud uttamaṃ varuṇa pāśam asmad avādhamaṃ śrathāya / (69.1) Par.?
adhā vayam āditya vrate tavānāgaso aditaye syāma // (69.2) Par.?
prāsmat pāśān varuṇa muñca sarvān yaiḥ samāme badhyate yair vyāme / (70.1) Par.?
adhā jīvema śaradaṃ śatāni tvayā rājan gupitā rakṣamāṇāḥ // (70.2) Par.?
agnaye kavyavāhanāya svadhā namaḥ // (71.1) Par.?
somāya pitṛmate svadhā namaḥ // (72.1) Par.?
pitṛbhyaḥ somavadbhyaḥ svadhā namaḥ // (73.1) Par.?
yamāya pitṛmate svadhā namaḥ // (74.1) Par.?
etat te pratatāmaha svadhā ye ca tvām anu // (75.1) Par.?
etat te tatāmaha svadhā ye ca tvām anu // (76.1) Par.?
etat te tata svadhā // (77.1) Par.?
svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ // (78.1) Par.?
svadhā pitṛbhyo antarikṣasadbhyaḥ // (79.1) Par.?
svadhā pitṛbhyo diviṣadbhyaḥ // (80.1) Par.?
namo vaḥ pitara ūrje namo vaḥ pitaro rasāya // (81.1) Par.?
namo vaḥ pitaro bhāmāya namo vaḥ pitaro manyave // (82.1) Par.?
namo vaḥ pitaro yad ghoraṃ tasmai namo vaḥ pitaro yat krūraṃ tasmai // (83.1) Par.?
namo vaḥ pitaro yac chivaṃ tasmai namo vaḥ pitaro yat syonaṃ tasmai // (84.1) Par.?
namo vaḥ pitaraḥ svadhā vaḥ pitaraḥ // (85.1) Par.?
ye 'tra pitaraḥ pitaro ye 'tra yūyaṃ stha yuṣmāṃs te 'nu yūyaṃ teṣāṃ śreṣṭhā bhūyāstha // (86.1) Par.?
ya iha pitaro jīvā iha vayaṃ smaḥ / (87.1) Par.?
asmāṃs te 'nu vayaṃ teṣāṃ śreṣṭhā bhūyāsma // (87.2) Par.?
ā tvāgna idhīmahi dyumantaṃ devājaram / (88.1) Par.?
yad gha sā te panīyasī samid dīdayati dyavi / (88.2) Par.?
iṣaṃ stotṛbhya ā bhara // (88.3) Par.?
candramā apsv antar ā suparṇo dhāvate divi / (89.1) Par.?
na vo hiraṇyanemayaḥ padaṃ vindanti vidyuto vittaṃ me asya rodasī // (89.2) Par.?
Duration=1.1723761558533 secs.