Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10504
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prācī dig agnir adhipatir asito rakṣitādityā iṣavaḥ / (1.1) Par.?
tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu / (1.2) Par.?
yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ // (1.3) Par.?
dakṣiṇā dig indro 'dhipatis tiraścirājī rakṣitā pitara iṣavaḥ / (2.1) Par.?
tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu / (2.2) Par.?
yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ // (2.3) Par.?
pratīcī dig varuṇo 'dhipatiḥ pṛdākū rakṣitānnam iṣavaḥ / (3.1) Par.?
tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu / (3.2) Par.?
yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ // (3.3) Par.?
udīcī dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ / (4.1) Par.?
tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu / (4.2) Par.?
yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ // (4.3) Par.?
dhruvā dig viṣṇur adhipatiḥ kalmāṣagrīvo rakṣitā vīrudha iṣavaḥ / (5.1) Par.?
tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu / (5.2) Par.?
yo 'smān dveṣṭi yaṃ vayam dviṣmas taṃ vo jambhe dadhmaḥ // (5.3) Par.?
ūrdhvā dig bṛhaspatir adhipatiḥ śvitro rakṣitā varṣam iṣavaḥ / (6.1) Par.?
tebhyo namo 'dhipatibhyo namo rakṣitṛbhyo nama iṣubhyo nama ebhyo astu / (6.2) Par.?
yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas taṃ vo jambhe dadhmaḥ // (6.3) Par.?
Duration=0.034288167953491 secs.