Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10506
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad rājāno vibhajanta iṣṭāpūrtasya ṣoḍaśam yamasyāmī sabhāsadaḥ / (1.1) Par.?
avis tasmāt pra muñcati dattaḥ śitipāt svadhā // (1.2) Par.?
sarvān kāmān pūrayaty ābhavan prabhavan bhavan / (2.1) Par.?
ākūtipro 'vir dattaḥ śitipānn nopa dasyati // (2.2) Par.?
yo dadāti śitipādam aviṃ lokena saṃmitam / (3.1) Par.?
sa nākam abhyārohati yatra śulko na kriyate abalena balīyase // (3.2) Par.?
pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam / (4.1) Par.?
pradātopa jīvati pitṝṇāṃ loke 'kṣitam // (4.2) Par.?
pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam / (5.1) Par.?
pradātopa jīvati sūryāmāsayor akṣitam // (5.2) Par.?
ireva nopa dasyati samudra iva payo mahat / (6.1) Par.?
devau savāsināv iva śitipān nopa dasyati // (6.2) Par.?
ka idaṃ kasmā adāt kāmaḥ kāmāyādāt / (7.1) Par.?
kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram ā viveśa / (7.2) Par.?
kāmena tvā prati gṛhṇāmi kāmaitat te // (7.3) Par.?
bhūmiṣ ṭvā prati gṛhṇātv antarikṣam idaṃ mahat / (8.1) Par.?
māhaṃ prāṇena mātmanā mā prajayā pratigṛhya vi rādhiṣi // (8.2) Par.?
Duration=0.039273977279663 secs.