Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for concord, harmony

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10507
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sahṛdayaṃ sāṃmanasyam avidveṣaṃ kṛṇomi vaḥ / (1.1) Par.?
anyo anyam abhi haryata vatsaṃ jātam ivāghnyā // (1.2) Par.?
anuvrataḥ pituḥ putro mātrā bhavatu saṃmanāḥ / (2.1) Par.?
jāyā patye madhumatīṃ vācaṃ vadatu śantivām // (2.2) Par.?
mā bhrātā bhrātaraṃ dvikṣan mā svasāram uta svasā / (3.1) Par.?
samyañcaḥ savratā bhūtvā vācaṃ vadata bhadrayā // (3.2) Par.?
yena devā na viyanti no ca vidviṣate mithaḥ / (4.1) Par.?
tat kṛṇmo brahma vo gṛhe saṃjñānaṃ puruṣebhyaḥ // (4.2) Par.?
jyāyasvantaś cittino mā vi yauṣṭa saṃrādhayantaḥ sadhurāś carantaḥ / (5.1) Par.?
anyo anyasmai valgu vadanta eta sadhrīcīnān vaḥ saṃmanasas kṛṇomi // (5.2) Par.?
samānī prapā saha vo 'nnabhāgaḥ samāne yoktre saha vo yunajmi / (6.1) Par.?
samyañco 'gniṃ saparyatārā nābhim ivābhitaḥ // (6.2) Par.?
sadhrīcīnān vaḥ saṃmanasas kṛṇomy ekaśnuṣṭīnt saṃvananena sarvān / (7.1) Par.?
devā ivāmṛtaṃ rakṣamāṇāḥ sāyaṃprātaḥ saumanaso vo astu // (7.2) Par.?
Duration=0.029650926589966 secs.