Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2888
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śarīrasaṃkhyāvyākaraṇaṃ śārīraṃ vyākhyāsyāmaḥ // (1.1) Par.?
yathovāca bhagavān dhanvantariḥ // (2.1) Par.?
garbha (Definition)
śukraśoṇitaṃ garbhāśayastham ātmaprakṛtivikārasaṃmūrchitaṃ garbha ityucyate / (3.1) Par.?
garbha -> śarīra
taṃ cetanāvasthitaṃ vāyurvibhajati teja enaṃ pacati āpaḥ kledayanti pṛthivī saṃhanti ākāśaṃ vivardhayati evaṃ vivardhitaḥ sa yadā hastapādajihvāghrāṇakarṇanitambādibhir aṅgair upetas tadā śarīram iti saṃjñāṃ labhate / (3.2) Par.?
śarīra (Definition)
tac ca ṣaḍaṅgaṃ śākhāś catasro madhyaṃ pañcamaṃ ṣaṣṭhaṃ śira iti // (3.3) Par.?
pratyaṅgas
ataḥ paraṃ pratyaṅgāni vakṣyante mastakodarapṛṣṭhanābhilalāṭanāsācibukavastigrīvā ity etā ekaikāḥ karṇanetrabhrūśaṅkhāṃsagaṇḍakakṣastanavṛṣaṇapārśvasphigjānubāhūruprabhṛtayo dve dve viṃśatiraṅgulayaḥ srotāṃsi vakṣyamāṇāni eṣa pratyaṅgavibhāga uktaḥ // (4.1) Par.?
tasya punaḥ saṃkhyānaṃ tvacaḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayamāśayā antrāṇi vṛkkau srotāṃsi kaṇḍarā jālāni kūrcā rajjavaḥ sevanyaḥ saṃghātāḥ sīmantā asthīni saṃdhayaḥ snāyavaḥ peśyo marmāṇi sirā dhamanyo yogavahāni srotāṃsi ca // (5.1) Par.?
tvacaḥ sapta kalāḥ sapta āśayāḥ sapta dhātavaḥ sapta sapta sirāśatāni pañca peśīśatāni nava snāyuśatāni trīṇyasthiśatāni dve daśottare saṃdhiśate saptottaraṃ marmaśataṃ caturviṃśatir dhamanyas trayo doṣās trayo malā nava srotāṃsi ceti samāsaḥ // (6.1) Par.?
vistāro 'ta ūrdhvaṃ tvaco 'bhihitāḥ kalā dhātavo malā doṣā yakṛtplīhānau phupphusa uṇḍuko hṛdayaṃ vṛkkau ca // (7.1) Par.?
Unterklassen des āśayas
āśayāstu vātāśayaḥ pittāśayaḥ śleṣmāśayo raktāśaya āmāśayaḥ pakvāśayo mūtrāśayaḥ strīṇāṃ garbhāśayo 'ṣṭama iti // (8.1) Par.?
antrāṇi
sārdhatrivyāmānyantrāṇi puṃsāṃ strīṇāmardhavyāmahīnāni // (9.1) Par.?
srotas
śravaṇanayanavadanaghrāṇagudameḍhrāṇi nava srotāṃsi narāṇāṃ bahirmukhāni etānyeva strīṇāmaparāṇi ca trīṇi dve stanayor adhastādraktavahaṃ ca // (10.1) Par.?
kaṇḍarās
ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca // (11.1) Par.?
jālas
māṃsasirāsnāyvasthijālāni pratyekaṃ catvāri catvāri tāni maṇibandhagulphasaṃśritāni parasparanibaddhāni parasparasaṃśliṣṭāni parasparagavākṣitāni ceti yair gavākṣitamidaṃ śarīram // (12.1) Par.?
kūrcas
ṣaṭ kūrcās te hastapādagrīvāmeḍhreṣu hastayor dvau pādayor dvau grīvāmeḍhrayor ekaikaḥ // (13.1) Par.?
māṃsarajjus
mahatyo māṃsarajjavaś catasraḥ pṛṣṭhavaṃśam ubhayataḥ peśīnibandhanārthaṃ dve bāhye ābhyantare ca dve // (14.1) Par.?
sevanīs
sapta sevanyaḥ śirasi vibhaktāḥ pañca jihvāśephasor ekaikā tāḥ parihartavyāḥ śastreṇa // (15.1) Par.?
asthisaṃghātas
caturdaśāsthnāṃ saṃghātās teṣāṃ trayo gulphajānuvaṅkṣaṇeṣu etenetarasakthi bāhū ca vyākhyātau trikaśirasor ekaikaḥ // (16.1) Par.?
sīmantas
caturdaśaiva sīmantās te cāsthisaṃghātavadgaṇanīyā yatastair yuktā asthisaṃghātā ye hy uktāḥ saṃghātāste khalvaṣṭādaśaikeṣām // (17.1) Par.?
Knochen
trīṇi saṣaṣṭīny asthiśatāni vedavādino bhāṣante śalyatantre tu trīṇyeva śatāni / (18.1) Par.?
teṣāṃ saviṃśamasthiśataṃ śākhāsu saptadaśottaraṃ śataṃ śroṇipārśvapṛṣṭhoraḥsu grīvāṃ pratyūrdhvaṃ triṣaṣṭiḥ evamasthnāṃ trīṇi śatāni pūryante // (18.2) Par.?
ekaikasyāṃ tu pādāṅgulyāṃ trīṇi trīṇi tāni pañcadaśa talakūrcagulphasaṃśritāni daśa pārṣṇyāmekaṃ jaṅghāyāṃ dve jānunyekam ekamūrāviti triṃśadevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau śroṇyāṃ pañca teṣāṃ gudabhaganitambeṣu catvāri trikasaṃśritam ekaṃ pārśve ṣaṭtriṃśadekasmin dvitīye 'pyevaṃ pṛṣṭhe triṃśat aṣṭāvurasi dve aṃsaphalake grīvāyāṃ nava kaṇṭhanāḍyāṃ catvāri dve hanvor dantā dvātriṃśat nāsāyāṃ trīṇi ekaṃ tāluni gaṇḍakarṇaśaṅkheṣvekaikaṃ ṣaṭ śirasīti // (19) Par.?
etāni pañcavidhāni bhavanti tadyathā kapālarucakataruṇavalayanalakasaṃjñāni / (20.1) Par.?
teṣāṃ jānunitambāṃsagaṇḍatāluśaṅkhaśiraḥsu kapālāni daśanāstu rucakāni ghrāṇakarṇagrīvākṣikośeṣu taruṇāni pārśvapṛṣṭhoraḥsu valayāni śeṣāṇi nalakasaṃjñāni // (20.2) Par.?
bhavanti cātra / (21.1) Par.?
abhyantaragataiḥ sārair yathā tiṣṭhanti bhūruhāḥ / (21.2) Par.?
asthisāraistathā dehā dhriyante dehināṃ dhruvam // (21.3) Par.?
tasmāc ciravinaṣṭeṣu tvaṅmāṃseṣu śarīriṇām / (22.1) Par.?
asthīni na vinaśyanti sārāṇyetāni dehinām // (22.2) Par.?
māṃsānyatra nibaddhāni sirābhiḥ snāyubhistathā / (23.1) Par.?
asthīnyālambanaṃ kṛtvā na śīryante patanti vā // (23.2) Par.?
saṃdhi
saṃdhayastu dvividhāśceṣṭāvantaḥ sthirāś ca // (24.1) Par.?
śākhāsu hanvoḥ kaṭyāṃ ca ceṣṭāvantastu saṃdhayaḥ / (25.1) Par.?
śeṣāstu saṃdhayaḥ sarve vijñeyā hi sthirā budhaiḥ // (25.2) Par.?
saṃkhyātastu daśottare dve śate teṣāṃ śākhāsvaṣṭaṣaṣṭiḥ ekonaṣaṣṭiḥ koṣṭhe grīvāṃ pratyūrdhvaṃ tryaśītiḥ / (26.1) Par.?
ekaikasyāṃ pādāṅgulyāṃ trayas trayo dvāvaṅguṣṭhe te caturdaśa jānugulphavaṅkṣaṇeṣvekaika evaṃ saptadaśaikasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau trayaḥ kaṭīkapāleṣu caturviṃśatiḥ pṛṣṭhavaṃśe tāvanta eva pārśvayor urasyaṣṭau tāvanta eva grīvāyāṃ trayaḥ kaṇṭhe nāḍīṣu hṛdayaklomanibaddhāsvaṣṭādaśa dantaparimāṇā dantamūleṣu ekaḥ kākalake nāsāyāṃ ca dvau vartmamaṇḍalajau netrāśrayau gaṇḍakarṇaśaṅkheṣvekaiko dvau hanusaṃdhī dvāvupariṣṭādbhruvoḥ śaṅkhayośca pañca śiraḥkapāleṣu eko mūrdhni // (26.2) Par.?
ta ete saṃdhayo 'ṣṭavidhāḥ korolūkhalasāmudgaprataratunnasevanīvāyasatuṇḍamaṇḍalaśaṅkhāvartāḥ / (27.1) Par.?
teṣām aṅgulimaṇibandhagulphajānukūrpareṣu korāḥ saṃdhayaḥ kakṣāvaṅkṣaṇadaśaneṣūlūkhalāḥ aṃsapīṭhagudabhaganitambeṣu sāmudgā grīvāpṛṣṭhavaṃśayoḥ pratarāḥ śiraḥkaṭīkapāleṣu tunnasevanyo hanvor ubhayatastu vāyasatuṇḍāḥ kaṇṭhahṛdayanetraklomanāḍīṣu maṇḍalāḥ śrotraśṛṅgāṭakeṣu śaṅkhāvartāḥ / (27.2) Par.?
teṣāṃ nāmabhir evākṛtayaḥ prāyeṇa vyākhyātāḥ // (27.3) Par.?
asthnāṃ tu saṃdhayo hy ete kevalāḥ parikīrtitāḥ / (28.1) Par.?
peśīsnāyusirāṇāṃ tu saṃdhisaṃkhyā na vidyate // (28.2) Par.?
snāyu
nava snāyuśatāni / (29.1) Par.?
tāsāṃ śākhāsu ṣaṭśatāni dve śate triṃśacca koṣṭhe grīvāṃ pratyūrdhvaṃ saptatiḥ / (29.2) Par.?
ekaikasyāṃ tu pādāṅgulyāṃ ṣaṭ nicitās tāstriṃśat tāvatya eva talakūrcagulpheṣu tāvatya eva jaṅghāyāṃ daśa jānuni catvāriṃśadūrau daśa vaṅkṣaṇe śatamadhyardhamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau ṣaṣṭiḥ kaṭyāṃ pṛṣṭhe 'śītiḥ pārśvayoḥ ṣaṣṭiḥ urasi triṃśat ṣaṭtriṃśadgrīvāyāṃ mūrdhni catustriṃśat evaṃ nava snāyuśatāni vyākhyātāni // (29.3) Par.?
bhavanti cātra / (30.1) Par.?
snāyūścaturvidhā vidyāttāstu sarvā nibodha me / (30.2) Par.?
pratānavatyo vṛttāś ca pṛthvyaś ca śuṣirāstathā // (30.3) Par.?
pratānavatyaḥ śākhāsu sarvasaṃdhiṣu cāpyatha / (31.1) Par.?
vṛttāstu kaṇḍarāḥ sarvā vijñeyāḥ kuśalair iha // (31.2) Par.?
āmapakvāśayānteṣu vastau ca śuṣirāḥ khalu / (32.1) Par.?
pārśvorasi tathā pṛthulāś ca śirasyatha // (32.2) Par.?
nauryathā phalakāstīrṇā bandhanair bahubhir yutā / (33.1) Par.?
bhārakṣamā bhaved apsu nṛyuktā susamāhitā // (33.2) Par.?
evam eva śarīre 'smin yāvantaḥ saṃdhayaḥ smṛtāḥ / (34.1) Par.?
snāyubhir bahubhir baddhāstena bhārasahā narāḥ // (34.2) Par.?
na hy asthīni na vā peśyo na sirā na ca saṃdhayaḥ / (35.1) Par.?
vyāpāditāstathā hanyuryathā snāyuḥ śarīriṇam // (35.2) Par.?
yaḥ snāyūḥ pravijānāti bāhyāścābhyantarāstathā / (36.1) Par.?
sa gūḍhaṃ śalyamāhartuṃ dehācchaknoti dehinām // (36.2) Par.?
peśī
pañca peśīśatāni bhavanti / (37.1) Par.?
tāsāṃ catvāri śatāni śākhāsu koṣṭhe ṣaṭṣaṣṭiḥ grīvāṃ pratyūrdhvaṃ catustriṃśat / (37.2) Par.?
ekaikasyāṃ tu pādāṅgulyāṃ tisrastisrastāḥ pañcadaśa daśa prapade pādopari kūrcasaṃniviṣṭās tāvatya eva daśa gulphatalayor gulphajānvantare viṃśatiḥ pañca jānuni viṃśatirūrau daśa vaṅkṣaṇe śatamevamekasmin sakthni bhavanti etenetarasakthi bāhū ca vyākhyātau tisraḥ pāyau ekā meḍhre sevanyāṃ cāparā dve vṛṣaṇayoḥ sphicoḥ pañca pañca dve vastiśirasi pañcodare nābhyāmekā pṛṣṭhordhvasaṃniviṣṭāḥ pañca pañca dīrghāḥ ṣaṭ pārśvayor daśa vakṣasi akṣakāṃsau prati samantāt sapta dve hṛdayāmāśayayoḥ ṣaṭ yakṛtplīhoṇḍukeṣu grīvāyāṃ catasra aṣṭau hanvor ekaikā kākalakagalayor dve tāluni ekā jihvāyām oṣṭhayor dve nāsāyāṃ dve dve netrayor gaṇḍayoś catasraḥ karṇayor dve catasro lalāṭe ekā śirasīti evametāni pañca peśīśatāni // (37.3) Par.?
bhavati cātra / (38.1) Par.?
sirāsnāyvasthiparvāṇi saṃdhayaś ca śarīriṇām / (38.2) Par.?
peśībhiḥ saṃvṛtānyatra balavanti bhavantyataḥ // (38.3) Par.?
Anatomie des weibl. Unterleibs
strīṇāṃ tu viṃśatiradhikā / (39.1) Par.?
daśa tāsāṃ stanayor ekaikasmin pañca pañceti yauvane tāsāṃ parivṛddhiḥ apatyapathe catasrastāsāṃ prasṛte 'bhyantarato dve mukhāśrite bāhye ca vṛtte dve garbhacchidrasaṃśritās tisraḥ śukrārtavapraveśinyas tisra eva / (39.2) Par.?
pittapakvāśayayor madhye garbhaśayyā yatra garbhastiṣṭhati // (39.3) Par.?
tāsāṃ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣṇakarkaśabhāvāḥ saṃdhyasthisirāsnāyupracchādakā yathāpradeśaṃ svabhāvata eva bhavanti // (40.1) Par.?
bhavati cātra / (41.1) Par.?
puṃsāṃ peśyaḥ purastādyāḥ proktā lakṣaṇamuṣkajāḥ / (41.2) Par.?
strīṇāmāvṛtya tiṣṭhanti phalamantargataṃ hi tāḥ // (41.3) Par.?
marmasirādhamanīsrotasāmanyatra pravibhāgaḥ // (42.1) Par.?
śaṅkhanābhyākṛtir yonis tryāvartā sā prakīrtitā / (43.1) Par.?
tasyāstṛtīye tvāvarte garbhaśayyā pratiṣṭhitā // (43.2) Par.?
yathā rohitamatsyasya mukhaṃ bhavati rūpataḥ / (44.1) Par.?
tatsaṃsthānāṃ tathārūpāṃ garbhaśayyāṃ vidurbudhāḥ // (44.2) Par.?
ābhugno 'bhimukhaḥ śete garbho garbhāśaye striyāḥ / (45.1) Par.?
sa yoniṃ śirasā yāti svabhāvāt prasavaṃ prati // (45.2) Par.?
Bedeutung der Anatomie
tvakparyantasya dehasya yo 'yamaṅgaviniścayaḥ / (46.1) Par.?
śalyajñānādṛte naiṣa varṇyate 'ṅgeṣu keṣucit // (46.2) Par.?
tasmānniḥsaṃśayaṃ jñānaṃ hartrā śalyasya vāñchatā / (47.1) Par.?
śodhayitvā mṛtaṃ samyagdraṣṭavyo 'ṅgaviniścayaḥ // (47.2) Par.?
pratyakṣato hi yaddṛṣṭaṃ śāstradṛṣṭaṃ ca yadbhavet / (48.1) Par.?
samāsatas tad ubhayaṃ bhūyo jñānavivardhanam // (48.2) Par.?
(vorbereitung der) sektion
tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā // (49) Par.?
ślokau cātra bhavataḥ / (50.1) Par.?
na śakyaścakṣuṣā draṣṭuṃ dehe sūkṣmatamo vibhuḥ / (50.2) Par.?
dṛśyate jñānacakṣurbhistapaścakṣurbhir eva ca // (50.3) Par.?
śarīre caiva śāstre ca dṛṣṭārthaḥ syādviśāradaḥ / (51.1) Par.?
dṛṣṭaśrutābhyāṃ saṃdeham avāpohyācaret kriyāḥ // (51.2) Par.?
Duration=0.33729600906372 secs.