Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): consecration

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10522
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhūto bhūteṣu paya ā dadhāti sa bhūtānām adhipatir babhūva / (1.1) Par.?
tasya mṛtyuś carati rājasūyaṃ sa rājā anu manyatām idaṃ // (1.2) Par.?
abhi prehi māpa vena ugraś cettā sapatnahā / (2.1) Par.?
ā tiṣṭha mitravardhana tubhyam devā adhi bruvan // (2.2) Par.?
ātiṣṭhantaṃ pari viśve abhūṣañchriyaṃ vasānaś carati svarociḥ / (3.1) Par.?
mahat tad vṛṣṇo asurasya nāmā viśvarūpo amṛtāni tasthau // (3.2) Par.?
vyāghro adhi vaiyāghre vi kramasva diśo mahīḥ / (4.1) Par.?
viśas tvā sarvā vāñchantv āpo divyāḥ payasvatīḥ // (4.2) Par.?
yā āpo divyāḥ payasā madanty antarikṣa uta vā pṛthivyām / (5.1) Par.?
yad
n.p.f.
ap
n.p.f.
divya
n.p.f.
payas
i.s.n.
mad
3. pl., Pre. ind.
← ap (5.2) [acl]
uta
indecl.

indecl.
pṛthivī,
l.s.f.
tāsāṃ tvā sarvāsām apām abhi ṣiñcāmi varcasā // (5.2) Par.?
tad
g.p.f.
tvad
ac.s.a.
sarva
g.p.f.
ap
g.p.f.
→ mad (5.1) [acl:rel]
abhi
indecl.
sic
1. sg., Pre. ind.
root
varcas.
i.s.n.
abhi tvā varcasāsicann āpo divyāḥ payasvatīḥ / (6.1) Par.?
abhi
indecl.
tvad
ac.s.a.
varcas
i.s.n.
∞ sic
3. pl., them. aor.
root
ap
n.p.f.
divya
n.p.f.
payasvat.
n.p.f.
yathāso mitravardhanas tathā tvā savitā karat // (6.2) Par.?
yathā
indecl.
∞ as
2. sg., Pre. sub.
mitra
comp.
∞ vardhana,
n.s.m.
tathā
indecl.
tvad
ac.s.a.
savitṛ
n.s.m.
kṛ.
3. sg., Aor. inj.
root
enā vyāghraṃ pariṣasvajānāḥ siṃhaṃ hinvanti mahate saubhagāya / (7.1) Par.?
enad
n.p.f.
vyāghra
ac.s.m.
pariṣvaj
Perf., n.p.f.
siṃha
ac.s.m.
hi
3. pl., Pre. ind.
root
mahat
d.s.n.
saubhaga.
d.s.n.
samudraṃ na subhuvas tasthivāṃsaṃ marmṛjyante dvīpinam apsv antaḥ // (7.2) Par.?
samudra
ac.s.m.
na
indecl.
su
indecl.
∞ bhū
n.p.f.
sthā
Perf., ac.s.m.
marmṛj
3. pl., Pre. ind.
root
dvīpin
ac.s.m.
ap
l.p.f.
antar.
indecl.
Duration=0.04625391960144 secs.