Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for water and rain, water, rain

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10535
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samutpatantu pradiśo nabhasvatīḥ sam abhrāṇi vātajūtāni yantu / (1.1) Par.?
maharṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu // (1.2) Par.?
sam īkṣayantu taviṣāḥ sudānavo 'pāṃ rasā oṣadhībhiḥ sacantām / (2.1) Par.?
varṣasya sargā mahayantu bhūmiṃ pṛthag jāyantām oṣadhayo viśvarūpāḥ // (2.2) Par.?
sam īkṣayasva gāyato nabhāṃsy apām vegāsaḥ pṛthag ud vijantām / (3.1) Par.?
varṣasya sargā mahayantu bhūmiṃ pṛthag jāyantām vīrudho viśvarūpāḥ // (3.2) Par.?
gaṇās tvopa gāyantu mārutāḥ parjanya ghoṣiṇaḥ pṛthak / (4.1) Par.?
sargā varṣasya varṣato varṣantu pṛthivīm anu // (4.2) Par.?
ud īrayata marutaḥ samudratas tveṣo arko nabha ut pātayātha / (5.1) Par.?
maharṣabhasya nadato nabhasvato vāśrā āpaḥ pṛthivīṃ tarpayantu // (5.2) Par.?
abhi kranda stanayārdayodadhiṃ bhūmiṃ parjanya payasā sam aṅdhi / (6.1) Par.?
abhi
indecl.
krand.
2. sg., Pre. imp.
root
stanay
2. sg., Pre. imp.
∞ arday
2. sg., Pre. imp.
root
∞ udadhi.
ac.s.m.
bhūmi
ac.s.f.
parjanya
v.s.m.
payas
i.s.n.
sam
indecl.
añj.
2. sg., Pre. imp.
root
tvayā sṛṣṭaṃ bahulam aitu varṣam āśāraiṣī kṛśagur etv astam // (6.2) Par.?
tvad
i.s.a.
sṛj
PPP, n.s.n.
bahula
n.s.n.
e
3. sg., Pre. imp.
root
varṣa.
n.s.n.
∞ eṣin
n.s.m.
kṛśagu
n.s.m.
i
3. sg., Pre. imp.
root
asta.
ac.s.n.
saṃ vo 'vantu sudānava utsā ajagarā uta / (7.1) Par.?
marudbhiḥ pracyutā meghā varṣantu pṛthivīm anu // (7.2) Par.?
āśāmāśāṃ vi dyotatāṃ vātā vāntu diśodiśaḥ / (8.1) Par.?
marudbhiḥ pracyutā meghāḥ saṃ yantu pṛthivīm anu // (8.2) Par.?
āpo vidyud abhraṃ varṣaṃ saṃ vo 'vantu sudānava utsā ajagarā uta / (9.1) Par.?
marudbhiḥ pracyutā meghāḥ prāvantu pṛthivīm anu // (9.2) Par.?
apām agnis tanūbhiḥ saṃvidāno ya oṣadhīnām adhipā babhūva / (10.1) Par.?
ap
g.p.f.
agni
n.s.m.
← tad (10.2) [nmod]
tanū
i.p.f.
saṃvid
Pre. ind., n.s.m.
yad
n.s.m.
oṣadhi
g.p.f.
adhipā
n.s.m.
bhū,
3. sg., Perf.
sa no varṣaṃ vanutāṃ jātavedāḥ prāṇaṃ prajābhyo amṛtaṃ divas pari // (10.2) Par.?
tad
n.s.m.
→ agni (10.1) [nmod:appos]
mad
d.p.a.
varṣa
ac.s.m.
van
3. sg., Pre. imp.
root
prāṇa
ac.s.m.
prajā
d.p.f.
amṛta
ac.s.n.
div
ab.s.m.
pari.
indecl.
prajāpatiḥ salilād ā samudrād āpa īrayann udadhim ardayāti / (11.1) Par.?
pra pyāyatāṃ vṛṣṇo aśvasya reto 'rvān etena stanayitnunehi // (11.2) Par.?
apo niṣiñcann asuraḥ pitā naḥ śvasantu gargarā apāṃ varuṇāva nīcīr apaḥ sṛja / (12.1) Par.?
ap
ac.p.f.
niṣic
Pre. ind., n.s.m.
asura
n.s.m.
pitṛ
n.s.m.
root
mad.
g.p.a.
śvas
3. pl., Pre. imp.
root
gargara
n.p.m.
ap
g.p.f.
varuṇa
v.s.m.
∞ ava
indecl.
nyāñc
ac.p.f.
ap
ac.p.f.
sṛj.
2. sg., Pre. imp.
root
vadantu pṛśnibāhavo maṇḍūkā iriṇānu // (12.2) Par.?
vad
3. pl., Pre. imp.
root
∞ bāhu
n.p.m.
iriṇa
ac.p.n.
∞ anu.
indecl.
saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ / (13.1) Par.?
vācam parjanyajinvitāṃ pra maṇḍūkā avādiṣuḥ // (13.2) Par.?
upapravada maṇḍūki varṣaṃ ā vada tāduri / (14.1) Par.?
madhye hradasya plavasva vigṛhya caturaḥ padaḥ // (14.2) Par.?
khaṇvakhā khaimakhā madhye taduri / (15.1) Par.?
varṣaṃ vanudhvaṃ pitaro marutāṃ mana icchata // (15.2) Par.?
mahāntaṃ kośam ud acābhi ṣiñca savidyutaṃ bhavatu vātu vātaḥ / (16.1) Par.?
tanvatāṃ yajñaṃ bahudhā visṛṣṭā ānandinīr oṣadhayo bhavantu // (16.2) Par.?
Duration=0.094945907592773 secs.