Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): healing rituals, against diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10537
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
īśāṇāṃ tvā bheṣajānām ujjeṣa ā rabhāmahe / (1.1) Par.?
cakre sahasravīryam sarvasmā oṣadhe tvā // (1.2) Par.?
satyajitaṃ śapathayāvanīṃ sahamānāṃ punaḥsarām / (2.1) Par.?
sarvāḥ sam ahvy oṣadhīr ito naḥ pārayād iti // (2.2) Par.?
yā śaśāpa śapanena yāghaṃ mūram ādadhe / (3.1) Par.?
yā rasasya haraṇāya jātam ārebhe tokam attu sā // (3.2) Par.?
yāṃ te cakrur āme pātre yāṃ cakrur nīlalohite / (4.1) Par.?
āme māṃse kṛtyāṃ yāṃ cakrus tayā kṛtyākṛto jahi // (4.2) Par.?
dauṣvapnyaṃ daurjīvityaṃ rakṣo abhvam arāyyaḥ / (5.1) Par.?
durṇāmnīḥ sarvā durvācas tā asman nāśayāmasi // (5.2) Par.?
kṣudhāmāraṃ tṛṣṇāmāram agotām anapatyatām / (6.1) Par.?
apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe // (6.2) Par.?
tṛṣṇāmāraṃ kṣudhāmāraṃ atho akṣaparājayam / (7.1) Par.?
apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe // (7.2) Par.?
apāmārga oṣadhīnāṃ sarvāsām eka id vaśī / (8.1) Par.?
tena te mṛjma āsthitam atha tvam agadaś cara // (8.2) Par.?
Duration=0.035738945007324 secs.