Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3444
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātastrividharogaviśeṣavijñānīyaṃ vimānaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
trividhaṃ khalu rogaviśeṣavijñānaṃ bhavati tadyathā āptopadeśaḥ pratyakṣam anumānaṃ ceti // (3) Par.?
tatrāptopadeśo nāmāptavacanam / (4.1) Par.?
āptā hyavitarkasmṛtivibhāgavido niṣprītyupatāpadarśinaśca / (4.2) Par.?
teṣām evaṃguṇayogād yadvacanaṃ tatpramāṇam / (4.3) Par.?
apramāṇaṃ punarmattonmattamūrkharaktaduṣṭāduṣṭavacanamiti pratyakṣaṃ tu khalu tadyat svayamindriyairmanasā copalabhyate / (4.4) Par.?
anumānaṃ khalu tarko yuktyapekṣaḥ // (4.5) Par.?
trividhena khalvanena jñānasamudāyena pūrvaṃ parīkṣya rogaṃ sarvathā sarvamathottarakālam adhyavasānamadoṣaṃ bhavati na hi jñānāvayavena kṛtsne jñeye jñānamutpadyate / (5.1) Par.?
trividhe tvasmin jñānasamudaye pūrvam āptopadeśājjñānaṃ tataḥ pratyakṣānumānābhyāṃ parīkṣopapadyate / (5.2) Par.?
kiṃ hyanupadiṣṭaṃ pūrvaṃ yattat pratyakṣānumānābhyāṃ parīkṣamāṇo vidyāt / (5.3) Par.?
tasmād dvividhā parīkṣā jñānavatāṃ pratyakṣam anumānaṃ ca trividhā vā sahopadeśena // (5.4) Par.?
tatredamupadiśanti buddhimantaḥ rogam ekaikam evaṃprakopaṇam evaṃyonim evamutthānam evamātmānam evamadhiṣṭhānam evaṃvedanam evaṃsaṃsthānam evaṃśabdasparśarūparasagandham evamupadravam evaṃvṛddhisthānakṣayasamanvitam evamudarkam evaṃnāmānam evaṃyogaṃ vidyāt tasminniyaṃ pratīkārārthā pravṛttirathavā nivṛttirityupadeśājjñāyate // (6) Par.?
pratyakṣatastu khalu rogatattvaṃ bubhutsuḥ sarvairindriyaiḥ sarvānindriyārthān āturaśarīragatān parīkṣeta anyatra rasajñānāt tadyathā antrakūjanaṃ sandhisphuṭanam aṅgulīparvaṇāṃ ca svaraviśeṣāṃśca ye cānye'pi keciccharīropagatāḥ śabdāḥ syustāñchrotreṇa parīkṣeta varṇasaṃsthānapramāṇacchāyāḥ śarīraprakṛtivikārau cakṣurvaiṣayikāṇi yāni cānyānyanuktāni tāni cakṣuṣā parīkṣeta rasaṃ tu khalvāturaśarīragatam indriyavaiṣayikam apyanumānād avagacchet na hyasya pratyakṣeṇa grahaṇam upapadyate tasmādāturaparipraśnenaivāturamukharasaṃ vidyāt yūkāpasarpaṇena tvasya śarīravairasyaṃ makṣikopasarpaṇena śarīramādhuryaṃ lohitapittasaṃdehe tu kiṃ dhārilohitaṃ lohitapittaṃ veti śvakākabhakṣaṇāddhārilohitam abhakṣaṇāllohitapittam ityanumātavyam evam anyān apyāturaśarīragatān rasānanumimīta gandhāṃstu khalu sarvaśarīragatānāturasya prakṛtivaikārikān ghrāṇena parīkṣeta sparśaṃ ca pāṇinā prakṛtivikṛtiyuktam / (7.1) Par.?
iti pratyakṣato'numānād upadeśataśca parīkṣaṇam uktam // (7.2) Par.?
ime tu khalvanye'pyevameva bhūyo'numānajñeyā bhavanti bhāvāḥ / (8.1) Par.?
tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi // (8.2) Par.?
bhavanti cātra āptataścopadeśena pratyakṣakaraṇena ca / (9.1) Par.?
anumānena ca vyādhīn samyagvidyādvicakṣaṇaḥ // (9.2) Par.?
sarvathā sarvamālocya yathāsaṃbhavam arthavit / (10.1) Par.?
athādhyavasyet tattve ca kārye ca tadanantaram // (10.2) Par.?
kāryatattvaviśeṣajñaḥ pratipattau na muhyati / (11.1) Par.?
amūḍhaḥ phalamāpnoti yadamohanimittajam // (11.2) Par.?
jñānabuddhipradīpena yo nāviśati tattvavit / (12.1) Par.?
āturasyāntarātmānaṃ na sa rogāṃścikitsati // (12.2) Par.?
tatra ślokau / (13.1) Par.?
sarvarogaviśeṣāṇāṃ trividhaṃ jñānasaṃgraham / (13.2) Par.?
yathā copadiśantyāptāḥ pratyakṣaṃ gṛhyate yathā // (13.3) Par.?
ye yathā cānumānena jñeyāstāṃścāpyudāradhīḥ / (14.1) Par.?
bhāvāṃstrirogavijñāne vimāne muniruktavān // (14.2) Par.?
Duration=0.054342985153198 secs.