Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10542
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā gāvo agmann uta bhadram akrant sīdantu goṣṭhe raṇayantv asme / (1.1) Par.?
prajāvatīḥ pururūpā iha syur indrāya pūrvīr uṣaso duhānāḥ // (1.2) Par.?
indro yajvane gṛṇate ca śikṣata uped dadāti na svaṃ muṣāyati / (2.1) Par.?
bhūyobhūyo rayim id asya vardhayann abhinne khilye ni dadhāti devayum // (2.2) Par.?
na tā naśanti na dabhāti taskaro nāsām āmitro vyathir ā dadharṣati / (3.1) Par.?
devāṃś ca yābhir yajate dadāti ca jyog it tābhiḥ sacate gopatiḥ saha // (3.2) Par.?
na tā arvā reṇukakāṭo 'śnute na saṃskṛtatram upa yanti tā abhi / (4.1) Par.?
urugāyam abhayaṃ tasya tā anu gāvo martasya vi caranti yajvanaḥ // (4.2) Par.?
gāvo bhago gāva indro ma icchād gāva somasya prathamasya bhakṣaḥ / (5.1) Par.?
imā yā gāvaḥ sa janāsa indra icchāmi hṛdā manasā cid indram // (5.2) Par.?
yūyaṃ gāvo medayatha kṛśaṃ cid aśrīraṃ cit kṛṇuthā supratīkam / (6.1) Par.?
bhadraṃ gṛhaṃ kṛṇutha bhadravāco bṛhad vo vaya ucyate sabhāsu // (6.2) Par.?
prajāvatīḥ sūyavase ruśantīḥ śuddhā apaḥ suprapāṇe pibantīḥ / (7.1) Par.?
mā va stena īśata māghaśaṃsaḥ pari vo rudrasya hetir vṛṇaktu // (7.2) Par.?
Duration=0.031758069992065 secs.