Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10548
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrasya manmahe śaśvad id asya manmahe vṛtraghna stomā upa mema āguḥ / (1.1) Par.?
yo dāśuṣaḥ sukṛto havam eti sa no muñcatv aṃhasaḥ // (1.2) Par.?
ya ugrīṇām ugrabāhur yayur yo dānavānāṃ balam āruroja / (2.1) Par.?
yena jitāḥ sindhavo yena gāvaḥ sa no muñcatv aṃhasaḥ // (2.2) Par.?
yaś carṣaṇipro vṛṣabhaḥ svarvid yasmai grāvāṇaḥ pravadanti nṛmṇam / (3.1) Par.?
yasyādhvaraḥ saptahotā madiṣṭhaḥ sa no muñcatv aṃhasaḥ // (3.2) Par.?
yasya vaśāsa ṛṣabhāsa ukṣaṇo yasmai mīyante svaravaḥ svarvide / (4.1) Par.?
yasmai śukraḥ pavate brahmaśumbhitaḥ sa no muñcatv aṃhasaḥ // (4.2) Par.?
yasya juṣṭiṃ sominaḥ kāmayante yaṃ havanta iṣumantaṃ gaviṣṭau / (5.1) Par.?
yasminn arkaḥ śiśriye yasminn ojaḥ sa no muñcatv aṃhasaḥ // (5.2) Par.?
yaḥ prathamaḥ karmakṛtyāya jajñe yasya vīryam prathamasyānubuddham / (6.1) Par.?
yenodyato vajro 'bhyāyatāhiṃ sa no muñcatv aṃhasaḥ // (6.2) Par.?
yaḥ saṃgrāmān nayati saṃ yudhe vaśī yaḥ puṣṭāni saṃsṛjati dvayāni / (7.1) Par.?
staumīndraṃ nāthito johavīmi sa no muñcatv aṃhasaḥ // (7.2) Par.?
Duration=0.062736988067627 secs.