Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhava, Śarva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10557
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhavāśarvau manve vāṃ tasya vittaṃ yayor vām idaṃ pradiśi yad virocate / (1.1) Par.?
yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ // (1.2) Par.?
yayor abhyabhva uta yad dūre cid yau viditāv iṣubhṛtām asiṣṭhau / (2.1) Par.?
yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ // (2.2) Par.?
sahasrākṣau vṛtrahanā huve 'haṃ dūregavyūtī stuvann emy ugrau / (3.1) Par.?
yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ // (3.2) Par.?
yāv ārebhāthe bahu sākam agre pra ced asrāṣṭram abhibhāṃ janeṣu / (4.1) Par.?
yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ // (4.2) Par.?
yayor vadhān nāpapadyate kaścanāntar deveṣūta mānuṣeṣu / (5.1) Par.?
yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ // (5.2) Par.?
yaḥ kṛtyākṛn mūlakṛd yātudhāno ni tasmin dhattaṃ vajram ugrau / (6.1) Par.?
yāv asyeśāthe dvipado yau catuṣpadas tau no muñcatam aṃhasaḥ // (6.2) Par.?
adhi no brūtaṃ pṛtanāsūgrau saṃ vajreṇa sṛjataṃ yaḥ kimīdī / (7.1) Par.?
staumi bhavāśarvau nāthito johavīmi tau no muñcatam aṃhasaḥ // (7.2) Par.?
Duration=0.022156953811646 secs.