Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10563
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak / (1.1) Par.?
sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahasvatā // (1.2) Par.?
manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ / (2.1) Par.?
manyuṃ viśa īḍate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ // (2.2) Par.?
abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn / (3.1) Par.?
amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ // (3.2) Par.?
tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ / (4.1) Par.?
viśvacarṣaṇiḥ sahuriḥ sahīyān asmāsv ojaḥ pṛtanāsu dhehi // (4.2) Par.?
abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ / (5.1) Par.?
taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi // (5.2) Par.?
ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan / (6.1) Par.?
manyo vajrinn abhi na ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ // (6.2) Par.?
abhi prehi dakṣiṇato bhavā no 'dhā vṛtrāṇi jaṅghanāva bhūri / (7.1) Par.?
juhomi te dharuṇaṃ madhvo agram ubhāv upāṃśu prathamā pibāva // (7.2) Par.?
Duration=0.038389921188354 secs.