Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10575
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ye purastājjuhvati jātavedaḥ prācyā diśo 'bhidāsanty asmān / (1.1) Par.?
agnim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi // (1.2) Par.?
ye dakṣiṇato juhvati jātavedo dakṣiṇāyā diśo 'bhidāsanty asmān / (2.1) Par.?
yamaṃ ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi // (2.2) Par.?
ye paścājjuhvati jātavedaḥ pratīcyā diśo 'bhidāsanty asmān / (3.1) Par.?
varuṇam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi // (3.2) Par.?
ya uttarato juhvati jātaveda udīcyā diśo 'bhidāsanty asmān / (4.1) Par.?
somam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi // (4.2) Par.?
ye 'dhastājjuhvati jātaveda udīcyā diśo 'bhidāsanty asmān / (5.1) Par.?
bhūmim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi // (5.2) Par.?
ye 'ntarikṣājjuhvati jātavedo vyadhvāyā diśo 'bhidāsanty asmān / (6.1) Par.?
vāyum ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi // (6.2) Par.?
ya upariṣṭājjuhvati jātaveda ūrdhvāyā diśo 'bhidāsanty asmān / (7.1) Par.?
sūryam ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi // (7.2) Par.?
ye diśām antardeśebhyo juhvati jātavedaḥ sarvābhyo digbhyo 'bhidāsanti asmān / (8.1) Par.?
brahmartvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi // (8.2) Par.?
Duration=0.062546014785767 secs.