Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10646
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṛdhaṅmantro yoniṃ ya ābabhūvāmṛtāsur vardhamānaḥ sujanmā / (1.1) Par.?
adabdhāsur bhrājamāno 'heva trito dhartā dādhāra trīṇi // (1.2) Par.?
ā yo dharmāṇi prathamaḥ sasāda tato vapūṃṣi kṛṇuṣe purūṇi / (2.1) Par.?
dhāsyur yoniṃ prathama ā viveśā yo vācam anuditāṃ ciketa // (2.2) Par.?
yas te śokāya tanvaṃ rireca kṣaraddhiraṇyaṃ śucayo 'nu svāḥ / (3.1) Par.?
atrā dadhete amṛtāni nāmāsme vastrāṇi viśa erayantām // (3.2) Par.?
pra yad ete prataraṃ pūrvyaṃ guḥ sadaḥsada ātiṣṭhanto ajuryam / (4.1) Par.?
kaviḥ śuṣasya mātarā rihāṇe jāmyai dhuryaṃ patim erayethām // (4.2) Par.?
tad ū ṣu te mahat pṛthujman namaḥ kaviḥ kāvyenā kṛṇomi / (5.1) Par.?
yat samyañcāv abhiyantāv abhi kṣām atrā mahī rodhacakre vāvṛdhete // (5.2) Par.?
sapta maryādāḥ kavayas tatakṣus tāsām id ekām abhy aṃhuro gāt / (6.1) Par.?
āyor ha skambha upamasya nīḍe pathāṃ visarge dharuṇeṣu tasthau // (6.2) Par.?
utāmṛtāsur vrata emi kṛṇvann asur ātmā tanvas tat sumadguḥ / (7.1) Par.?
uta vā śakro ratnaṃ dadhāty ūrjayā vā yat sacate havirdāḥ // (7.2) Par.?
uta putraḥ pitaraṃ kṣatram īḍe jyeṣṭhaṃ maryādam ahvayant svastaye / (8.1) Par.?
darśan nu tā varuṇa yās te viṣṭhā āvarvratataḥ kṛṇavo vapūṃṣi // (8.2) Par.?
ardham ardhena payasā pṛṇakṣy ardhena śuṣma vardhase amura / (9.1) Par.?
aviṃ vṛdhāma śagmiyaṃ sakhāyaṃ varuṇaṃ putram adityā iṣiram / (9.2) Par.?
kaviśastāny asmai vapūṃṣy avocāma rodasī satyavācā // (9.3) Par.?
Duration=0.068995952606201 secs.