Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10647
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tad id āsa bhuvaneṣu jyeṣṭham yato yajña ugras tveṣanṛmṇaḥ / (1.1) Par.?
sadyo jajñāno ni riṇāti śatrūn anu yad enaṃ madanti viśva ūmāḥ // (1.2) Par.?
vavṛdhānaḥ śavasā bhūryojāḥ śatrur dāsāya bhiyasaṃ dadhāti / (2.1) Par.?
avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu // (2.2) Par.?
tve kratum api pṛñcanti bhūri dvir yad ete trir bhavanty ūmāḥ / (3.1) Par.?
svādoḥ svādīyaḥ svādunā sṛjā sam adaḥ su madhu madhunābhi yodhīḥ // (3.2) Par.?
yadi cin nu tvā dhanā jayantaṃ raṇe raṇe anumadanti viprāḥ / (4.1) Par.?
ojīyaḥ śuṣmint sthiram ā tanuṣva mā tvā dabhan durevāsaḥ kaśokāḥ // (4.2) Par.?
tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri / (5.1) Par.?
codayāmi ta āyudhā vacobhiḥ saṃ te śiśāmi brahmaṇā vayāṃsi // (5.2) Par.?
ni tad dadhiṣe 'vare pare ca yasminn āvithāvasā duroṇe / (6.1) Par.?
ā sthāpayata mātaraṃ jigatnum ata invata karvarāṇi bhūri // (6.2) Par.?
stuṣva varṣman puruvartmānaṃ sam ṛbhvāṇam inatamam āptam āptyānām / (7.1) Par.?
ā darśati śavasā bhūryojāḥ pra sakṣati pratimānaṃ pṛthivyāḥ // (7.2) Par.?
imā brahma bṛhaddivaḥ kṛṇavad indrāya śūṣam agriyaḥ svarṣāḥ / (8.1) Par.?
maho gotrasya kṣayati svarājā turaś cid viśvam arṇavat tapasvān // (8.2) Par.?
evā mahān bṛhaddivo atharvāvocat svāṃ tanvam indram eva / (9.1) Par.?
svasārau mātaribhvarī aripre hinvanti caine śavasā vardhayanti ca // (9.2) Par.?
Duration=0.05764102935791 secs.