Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3445
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ srotasāṃ vimānaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
yāvantaḥ puruṣe mūrtimanto bhāvaviśeṣāstāvanta evāsmin srotasāṃ prakāraviśeṣāḥ / (3.1) Par.?
sarve hi bhāvāḥ puruṣe nāntareṇa srotāṃsyabhinirvartante kṣayaṃ vāpyabhigacchanti / (3.2) Par.?
srotāṃsi khalu pariṇāmamāpadyamānānāṃ dhātūnāmabhivāhīni bhavantyayanārthena // (3.3) Par.?
api caike srotasāmeva samudayaṃ puruṣamicchanti sarvagatatvāt sarvasaratvācca doṣaprakopaṇapraśamanānām / (4.1) Par.?
na tvetadevaṃ yasya hi srotāṃsi yacca vahanti yaccāvahanti yatra cāvasthitāni sarvaṃ tadanyattebhyaḥ / (4.2) Par.?
atibahutvāt khalu kecid aparisaṃkhyeyānyācakṣate srotāṃsi parisaṅkhyāni punaranye // (4.3) Par.?
teṣāṃ tu khalu srotasāṃ yathāsthūlaṃ katicitprakārānmūlataśca prakopavijñānataścānuvyākhyāsyāmaḥ ye bhaviṣyantyalamanuktārthajñānāya jñānavatāṃ vijñānāya cājñānavatām / (5.1) Par.?
tadyathā prāṇodakānnarasarudhiramāṃsamedosthimajjaśukramūtrapurīṣasvedavahānīti vātapittaśleṣmaṇāṃ punaḥ sarvaśarīracarāṇāṃ sarvāṇi srotāṃsyayanabhūtāni tadvadatīndriyāṇāṃ punaḥ sattvādīnāṃ kevalaṃ cetanāvaccharīram ayanabhūtam adhiṣṭhānabhūtaṃ ca / (5.2) Par.?
tadetat srotasāṃ prakṛtibhūtatvānna vikārairupasṛjyate śarīram // (5.3) Par.?
tatra prāṇavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ mahāsrotaśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ kupitamalpālpamabhīkṣṇaṃ vā saśabdaśūlam ucchvasantaṃ dṛṣṭvā prāṇavahānyasya srotāṃsi praduṣṭānīti vidyāt / (6.1) Par.?
udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt / (6.2) Par.?
annavahānāṃ srotasāmāmāśayo mūlaṃ vāmaṃ ca pārśvaṃ praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā anannābhilaṣaṇam arocakavipākau chardiṃ ca dṛṣṭvānnavahānyasya srotāṃsi praduṣṭānīti vidyāt / (6.3) Par.?
rasavahānāṃ srotasāṃ hṛdayaṃ mūlaṃ daśa ca dhamanyaḥ / (6.4) Par.?
śoṇitavahānāṃ srotasāṃ yakṛnmūlaṃ plīhā ca / (6.5) Par.?
māṃsavahānāṃ ca srotasāṃ snāyurmūlaṃ tvak ca / (6.6) Par.?
medovahānāṃ srotasāṃ vṛkkau mūlaṃ vapāvahanaṃ ca / (6.7) Par.?
asthivahānāṃ srotasāṃ medo mūlaṃ jaghanaṃ ca / (6.8) Par.?
majjavahānāṃ srotasāmasthīni mūlaṃ sandhayaśca / (6.9) Par.?
śukravahānāṃ srotasāṃ vṛṣaṇau mūlaṃ śephaśca / (6.10) Par.?
praduṣṭānāṃ tu khalveṣāṃ rasādivahasrotasāṃ vijñānānyuktāni vividhāśitapītīye yānyeva hi dhātūnāṃ pradoṣavijñānāni tānyeva yathāsvaṃ praduṣṭānāṃ dhātusrotasām / (6.11) Par.?
mūtravahānāṃ srotasāṃ bastirmūlaṃ vaṅkṣaṇau ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā atisṛṣṭam atibaddhaṃ prakupitam alpālpam abhīkṣṇaṃ vā bahalaṃ saśūlaṃ mūtrayantaṃ dṛṣṭvā mūtravahānyasya srotāṃsi praduṣṭānīti vidyāt / (6.12) Par.?
purīṣavahānāṃ srotasāṃ pakvāśayo mūlaṃ sthūlagudaṃ ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā kṛcchreṇālpālpaṃ saśabdaśūlam atidravam atigrathitam atibahu copaviśantaṃ dṛṣṭvā purīṣavahānyasya srotāṃsi praduṣṭānīti vidyāt / (6.13) Par.?
svedavahānāṃ srotasāṃ medo mūlaṃ lomakūpāśca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā asvedanam atisvedanaṃ pāruṣyamatiślakṣṇatāmaṅgasya paridāhaṃ lomaharṣaṃ ca dṛṣṭvā svedavahānyasya srotāṃsi praduṣṭānīti vidyāt // (6.14) Par.?
srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti / (7.1) Par.?
teṣāṃ prakopāt sthānasthāścaiva mārgagāśca śarīradhātavaḥ prakopamāpadyante itareṣāṃ prakopāditarāṇi ca / (7.2) Par.?
srotāṃsi srotāṃsyevadhātavaśca dhātūneva pradūṣayanti praduṣṭāḥ / (7.3) Par.?
teṣāṃ sarveṣāmeva vātapittaśleṣmāṇaḥ praduṣṭā dūṣayitāro bhavanti doṣasvabhāvāditi // (7.4) Par.?
bhavanti cātra / (8.1) Par.?
kṣayāt saṃdhāraṇād raukṣyād vyāyāmāt kṣudhitasya ca / (8.2) Par.?
prāṇavāhīni duṣyanti srotāṃsyanyaiśca dāruṇaiḥ // (8.3) Par.?
auṣṇyādāmādbhayāt pānādatiśuṣkānnasevanāt / (9.1) Par.?
ambuvāhīni duṣyanti tṛṣṇāyāścātipīḍanāt // (9.2) Par.?
atimātrasya cākāle cāhitasya ca bhojanāt / (10.1) Par.?
annavāhīni duṣyanti vaiguṇyāt pāvakasya ca // (10.2) Par.?
guruśītamatisnigdhamatimātraṃ samaśnatām / (11.1) Par.?
rasavāhīni duṣyanti cintyānāṃ cāticintanāt // (11.2) Par.?
vidāhīnyannapānāni snigdhoṣṇāni dravāṇi ca / (12.1) Par.?
raktavāhīni duṣyanti bhajatāṃ cātapānalau // (12.2) Par.?
abhiṣyandīni bhojyāni sthūlāni ca gurūṇi ca / (13.1) Par.?
māṃsavāhīni duṣyanti bhuktvā ca svapatāṃ divā // (13.2) Par.?
avyāyāmāddivāsvapnānmedyānāṃ cātibhakṣaṇāt / (14.1) Par.?
medovāhīni duṣyanti vāruṇyāścātisevanāt // (14.2) Par.?
vyāyāmādatisaṃkṣobhādasthnāmativighaṭṭanāt / (15.1) Par.?
asthivāhīni duṣyanti vātalānāṃ ca sevanāt // (15.2) Par.?
utpeṣādatyabhiṣyandādabhighātāt prapīḍanāt / (16.1) Par.?
majjavāhīni duṣyanti viruddhānāṃ ca sevanāt // (16.2) Par.?
akālayonigamanānnigrahād atimaithunāt / (17.1) Par.?
śukravāhīni duṣyanti śastrakṣārāgnibhistathā // (17.2) Par.?
mūtritodakabhakṣyastrīsevanānmūtranigrahāt / (18.1) Par.?
mūtravāhīni duṣyanti kṣīṇasyābhikṣatasya ca // (18.2) Par.?
saṃdhāraṇādatyaśanādajīrṇādhyaśanāttathā / (19.1) Par.?
varcovāhīni duṣyanti durbalāgneḥ kṛśasya ca // (19.2) Par.?
vyāyāmād atisaṃtāpācchītoṣṇākramasevanāt / (20.1) Par.?
svedavāhīni duṣyanti krodhaśokabhayaistathā // (20.2) Par.?
āhāraśca vihāraśca yaḥ syāddoṣaguṇaiḥ samaḥ / (21.1) Par.?
dhātubhirviguṇaścāpi srotasāṃ sa pradūṣakaḥ // (21.2) Par.?
atipravṛttiḥ saṅgo vā sirāṇāṃ granthayo 'pi vā / (22.1) Par.?
vimārgagamanaṃ cāpi srotasāṃ duṣṭilakṣaṇam // (22.2) Par.?
svadhātusamavarṇāni vṛttasthūlānyaṇūni ca / (23.1) Par.?
srotāṃsi dīrghāṇyākṛtyā pratānasadṛśāni ca // (23.2) Par.?
prāṇodakānnavāhānāṃ duṣṭānāṃ śvāsikī kriyā / (24.1) Par.?
kāryā tṛṣṇopaśamanī tathaivāmapradoṣikī // (24.2) Par.?
vividhāśitapītīye rasādīnāṃ yadauṣadham / (25.1) Par.?
rasādisrotasāṃ kuryāttadyathāsvamupakramam // (25.2) Par.?
mūtraviṭsvedavāhānāṃ cikitsā mautrakṛcchrikī / (26.1) Par.?
tathātisārikī kāryā tathā jvaracikitsikī // (26.2) Par.?
tatra ślokāḥ / (27.1) Par.?
trayodaśānāṃ mūlāni srotasāṃ duṣṭilakṣaṇam / (27.2) Par.?
sāmānyaṃ nāmaparyāyāḥ kopanāni parasparam // (27.3) Par.?
doṣahetuḥ pṛthaktvena bheṣajoddeśa eva ca / (28.1) Par.?
srotovimāne nirdiṣṭastathā cādau viniścayaḥ // (28.2) Par.?
kevalaṃ viditaṃ yasya śarīraṃ sarvabhāvataḥ / (29.1) Par.?
śārīrāḥ sarvarogāśca sa karmasu na muhyati // (29.2) Par.?
Duration=0.20217704772949 secs.