Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10660
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kathaṃ mahe asurāyābravīr iha kathaṃ pitre haraye tveṣanṛmṇaḥ / (1.1) Par.?
pṛśniṃ varuṇa dakṣiṇāṃ dadāvān punarmagha tvaṃ manasācikitsīḥ // (1.2) Par.?
na kāmena punarmagho bhavāmi saṃ cakṣe kaṃ pṛśnim etām upāje / (2.1) Par.?
kena nu tvam atharvan kāvyena kena jātenāsi jātavedāḥ // (2.2) Par.?
satyam ahaṃ gabhīraḥ kāvyena satyaṃ jātenāsmi jātavedāḥ / (3.1) Par.?
na me dāso nāryo mahitvā vrataṃ mīmāya yad ahaṃ dhariṣye // (3.2) Par.?
na tvad anyaḥ kavitaro na medhayā dhīrataro varuṇa svadhāvan / (4.1) Par.?
tvaṃ tā viśvā bhuvanāni vettha sa cin nu tvaj jano māyī bibhāya // (4.2) Par.?
tvaṃ hy aṅga varuṇa svadhāvan viśvā vettha janima supraṇīte / (5.1) Par.?
kiṃ rajasa enā paro anyad asty enā kiṃ pareṇāvaram amura // (5.2) Par.?
ekaṃ rajasa enā paro anyad asty enā para ekena durṇaśaṃ cid arvāk / (6.1) Par.?
tat te vidvān varuṇa pra bravīmy adhovacasaḥ paṇayo bhavantu nīcair dāsā upa sarpantu bhūmim // (6.2) Par.?
tvaṃ hy aṅga varuṇa bravīṣi punarmagheṣv avadyāni bhūri / (7.1) Par.?
mo ṣu paṇīṃr abhy etāvato bhūn mā tvā vocann arādhasaṃ janāsaḥ // (7.2) Par.?
mā mā vocann arādhasaṃ janāsaḥ punas te pṛśniṃ jaritar dadāmi / (8.1) Par.?
stotraṃ me viśvam ā yāhi śacībhir antar viśvāsu mānuṣīṣu dikṣu // (8.2) Par.?
ā te stotrāṇy udyatāni yantv antar viśvāsu mānuṣīṣu dikṣu / (9.1) Par.?
dehi nu me yan me adatto asi yujyo me saptapadaḥ sakhāsi // (9.2) Par.?
samā nau bandhur varuṇa samā jā vedāhaṃ tad yan nāv eṣā samā jā / (10.1) Par.?
dadāmi tad yat te adatto asmi yujyas te saptapadaḥ sakhāsmi // (10.2) Par.?
devo devāya gṛṇate vayodhā vipro viprāya stuvate sumedhāḥ / (11.1) Par.?
ajījano hi varuṇa svadhāvann atharvāṇaṃ pitaraṃ devabandhum / (11.2) Par.?
tasmā u rādhaḥ kṛṇuhi supraśastaṃ sakhā no asi paramaṃ ca bandhuḥ // (11.3) Par.?
Duration=0.072114944458008 secs.