Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Āpri hymn

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10663
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ / (1.1) Par.?
ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ // (1.2) Par.?
tanūnapāt patha ṛtasya yānān madhvā samañjant svadayā sujihva / (2.1) Par.?
manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaram naḥ // (2.2) Par.?
ājuhvāna īḍyo vandyaś cā yāhy agne vasubhiḥ sajoṣāḥ / (3.1) Par.?
tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān // (3.2) Par.?
prācīnaṃ barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām / (4.1) Par.?
vy u prathate vitaraṃ varīyo devebhyo aditaye syonam // (4.2) Par.?
vyacasvatīr urviyā vi śrayantāṃ patibhyo na janayaḥ śumbhamānāḥ / (5.1) Par.?
devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ // (5.2) Par.?
ā suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau / (6.1) Par.?
divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne // (6.2) Par.?
daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣo yajadhyai / (7.1) Par.?
pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥ pradiśā diśantā // (7.2) Par.?
ā no yajñaṃ bhāratī tūyam etv iḍā manuṣvad iha cetayantī / (8.1) Par.?
tisro devīr barhir edaṃ syonaṃ sarasvatīḥ svapasaḥ sadantām // (8.2) Par.?
ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā / (9.1) Par.?
tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān // (9.2) Par.?
upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthā havīṃṣi / (10.1) Par.?
vanaspatiḥ śamitā devo agniḥ svadantu havyaṃ madhunā ghṛtena // (10.2) Par.?
sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ / (11.1) Par.?
asya hotuḥ praśiṣy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ // (11.2) Par.?
Duration=0.075459003448486 secs.