Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10672
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
te 'vadan prathamā brahmakilbiṣe 'kūpāraḥ salilo mātariśvā / (1.1) Par.?
vīḍuharās tapa ugraṃ mayobhūr āpo devīḥ prathamajā ṛtasya // (1.2) Par.?
somo rājā prathamo brahmajāyāṃ punaḥ prāyacchad ahṛṇīyamānaḥ / (2.1) Par.?
anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya // (2.2) Par.?
hastenaiva grāhya ādhir asyā brahmajāyeti ced avocat / (3.1) Par.?
na dūtāya praheyā tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya // (3.2) Par.?
yām āhus tārakaiṣā vikeśīti ducchunāṃ grāmam avapadyamānām / (4.1) Par.?
sā brahmajāyā vi dunoti rāṣṭraṃ yatra prāpādi śaśa ulkuṣīmān // (4.2) Par.?
brahmacārī carati veviṣad viṣaḥ sa devānāṃ bhavaty ekam aṅgam / (5.1) Par.?
tena jāyām anv avindad bṛhaspatiḥ somena nītāṃ juhvaṃ na devāḥ // (5.2) Par.?
devā vā etasyām avadanta pūrve saptaṛṣayas tapasā ye niṣeduḥ / (6.1) Par.?
bhīmā jāyā brāhmaṇasyāpanītā durdhāṃ dadhāti parame vyoman // (6.2) Par.?
ye garbhā avapadyante jagad yac cāpalupyate / (7.1) Par.?
vīrā ye tṛhyante mitho brahmajāyā hinasti tān // (7.2) Par.?
uta yat patayo daśa striyāḥ pūrve abrāhmaṇāḥ / (8.1) Par.?
brahmā ceddhastam agrahīt sa eva patir ekadhā // (8.2) Par.?
brāhmaṇa eva patir na rājanyo na vaiśyaḥ / (9.1) Par.?
tat sūryaḥ prabruvann eti pañcabhyo mānavebhyaḥ // (9.2) Par.?
punar vai devā adaduḥ punar manuṣyā adaduḥ / (10.1) Par.?
rājānaḥ satyaṃ gṛhṇānā brahmajāyāṃ punar daduḥ // (10.2) Par.?
punardāya brahmajāyāṃ kṛtvā devair nikilbiṣam / (11.1) Par.?
ūrjaṃ pṛthivyā bhaktvorugāyam upāsate // (11.2) Par.?
nāsya jāyā śatavāhī kalyāṇī talpam ā śaye / (12.1) Par.?
yasmin rāṣṭre nirudhyate brahmajāyācittyā // (12.2) Par.?
na vikarṇaḥ pṛthuśirās tasmin veśmani jāyate / (13.1) Par.?
yasmin rāṣṭre nirudhyate brahmajāyācittyā // (13.2) Par.?
nāsya kṣattā niṣkagrīvaḥ sūnānām ety agrataḥ / (14.1) Par.?
yasmin rāṣṭre nirudhyate brahmajāyācittyā // (14.2) Par.?
nāsya śvetaḥ kṛṣṇakarṇo dhuri yukto mahīyate / (15.1) Par.?
yasmin rāṣṭre nirudhyate brahmajāyācittyā // (15.2) Par.?
nāsya kṣetre puṣkariṇī nāṇḍīkaṃ jāyate bisam / (16.1) Par.?
yasmin rāṣṭre nirudhyate brahmajāyācittyā // (16.2) Par.?
nāsmai pṛśniṃ vi duhanti ye 'syā doham upāsate / (17.1) Par.?
yasmin rāṣṭre nirudhyate brahmajāyācittyā // (17.2) Par.?
nāsya dhenuḥ kalyāṇī nānaḍvānt sahate dhuram / (18.1) Par.?
vijānir yatra brāhmaṇo rātriṃ vasati pāpayā // (18.2) Par.?
Duration=0.065880060195923 secs.