Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmin, cow, high position of Brahmins, varṇas, castes

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10753
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atimātram avardhanta nod iva divam aspṛśan / (1.1) Par.?
bhṛguṃ hiṃsitvā sṛñjayā vaitahavyāḥ parābhavan // (1.2) Par.?
ye bṛhatsāmānam āṅgirasam ārpayan brāhmaṇaṃ janāḥ / (2.1) Par.?
petvas teṣām ubhayādam avis tokāny āvayat // (2.2) Par.?
ye brāhmaṇaṃ pratyaṣṭhīvan ye vāsmiñchulkam īṣire / (3.1) Par.?
asnas te madhye kulyāyāḥ keśān khādanta āsate // (3.2) Par.?
brahmagavī pacyamānā yāvat sābhi vijaṅgahe / (4.1) Par.?
tejo rāṣṭrasya nir hanti na vīro jāyate vṛṣā // (4.2) Par.?
krūram asyā āśasanaṃ tṛṣṭaṃ piśitam asyate / (5.1) Par.?
kṣīraṃ yad asyāḥ pīyate tad vai pitṛṣu kilbiṣam // (5.2) Par.?
ugro rājā manyamāno brāhmaṇaṃ yo jighatsati / (6.1) Par.?
parā tat sicyate rāṣṭraṃ brāhmaṇo yatra jīyate // (6.2) Par.?
aṣṭāpadī caturakṣī catuḥśrotrā caturhanuḥ / (7.1) Par.?
dvyāsyā dvijihvā bhūtvā sā rāṣṭram ava dhūnute brahmajyasya // (7.2) Par.?
tad vai rāṣṭram ā sravati nāvaṃ bhinnām ivodakam / (8.1) Par.?
brahmāṇaṃ yatra hiṃsanti tad rāṣṭraṃ hanti ducchunā // (8.2) Par.?
taṃ vṛkṣā apa sedhanti chāyāṃ no mopa gā iti / (9.1) Par.?
yo brāhmaṇasya sad dhanam abhi nārada manyate // (9.2) Par.?
viṣam etad devakṛtaṃ rājā varuṇo 'bravīt / (10.1) Par.?
na brāhmaṇasya gāṃ jagdhvā rāṣṭre jāgāra kaścana // (10.2) Par.?
navaiva tā navatayo yā bhūmir vyadhūnuta / (11.1) Par.?
prajāṃ hiṃsitvā brāhmaṇīm asaṃbhavyaṃ parābhavan // (11.2) Par.?
yām mṛtāyānubadhnanti kūdyaṃ padayopanīm / (12.1) Par.?
tad vai brahmajya te devā upastaraṇam abruvan // (12.2) Par.?
aśrūṇi kṛpamānasya yāni jītasya vāvṛtuḥ / (13.1) Par.?
taṃ vai brahmajya te devā apāṃ bhāgam adhārayan // (13.2) Par.?
yena mṛtaṃ snapayanti śmaśrūṇi yenondate / (14.1) Par.?
taṃ vai brahmajya te devā apāṃ bhāgam adhārayan // (14.2) Par.?
na varṣaṃ maitrāvaruṇaṃ brahmajyam abhi varṣati / (15.1) Par.?
nāsmai samitiḥ kalpate na mitraṃ nayate vaśam // (15.2) Par.?
Duration=0.047266960144043 secs.