Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10758
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uccairghoṣo dundubhiḥ satvanāyan vānaspatyaḥ saṃbhṛta usriyābhiḥ / (1.1) Par.?
vācaṃ kṣuṇuvāno damayant sapatnānt siṃha iva jeṣyann abhi taṃstanīhi // (1.2) Par.?
siṃha ivāstānīd druvayo vibaddho 'bhikrandann ṛṣabho vāsitām iva / (2.1) Par.?
vṛṣā tvaṃ vadhrayas te sapatnā aindras te śuṣmo abhimātiṣāhaḥ // (2.2) Par.?
vṛṣeva yūthe sahasā vidāno gavyann abhi ruva saṃdhanājit / (3.1) Par.?
śucā vidhya hṛdayaṃ pareṣāṃ hitvā grāmān pracyutā yantu śatravaḥ // (3.2) Par.?
saṃjayan pṛtanā ūrdhvamāyur gṛhyā gṛhṇāno bahudhā vi cakṣva / (4.1) Par.?
daivīṃ vācaṃ dundubha ā gurasva vedhāḥ śatrūṇām upa bharasva vedaḥ // (4.2) Par.?
dundubher vācaṃ prayatāṃ vadantīm āśṛṇvatī nāthitā ghoṣabuddhā / (5.1) Par.?
nārī putraṃ dhāvatu hastagṛhyāmitrī bhītā samare vadhānām // (5.2) Par.?
pūrvo dundubhe pra vadāsi vācaṃ bhūmyāḥ pṛṣṭhe vada rocamānaḥ / (6.1) Par.?
amitrasenām abhijañjabhāno dyumad vada dundubhe sūnṛtāvat // (6.2) Par.?
antareme nabhasī ghoṣo astu pṛthak te dhvanayo yantu śībham / (7.1) Par.?
abhi kranda stanayotpipānaḥ ślokakṛn mitratūryāya svardhī // (7.2) Par.?
dhībhiḥ kṛtaḥ pra vadāti vācam ud dharṣaya satvanām āyudhāni / (8.1) Par.?
indramedī satvano ni hvayasva mitrair amitrāṁ ava jaṅghanīhi // (8.2) Par.?
saṃkrandanaḥ pravado dhṛṣṇuṣeṇaḥ pravedakṛd bahudhā grāmaghoṣī / (9.1) Par.?
śriyo vanvano vayunāni vidvān kīrtim bahubhyo vi hara dvirāje // (9.2) Par.?
śreyaḥketo vasujit sahīyānt saṃgrāmajit saṃśito brahmaṇāsi / (10.1) Par.?
aṃśūn iva grāvādhiṣavaṇe adrir gavyan dundubhe'dhi nṛtya vedaḥ // (10.2) Par.?
śatrūṣāṇ nīṣād abhimātiṣāho gaveṣaṇaḥ sahamāna udbhit / (11.1) Par.?
vāgvīva mantraṃ pra bharasva vācam sāṃgrāmajityāyeṣam ud vadeha // (11.2) Par.?
acyutacyut samado gamiṣṭho mṛdho jetā puraetāyodhyaḥ / (12.1) Par.?
indreṇa gupto vidathā nicikyaddhṛddyotano dviṣatāṃ yāhi śībham // (12.2) Par.?
Duration=0.056867122650146 secs.