Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against fever, fever, jvara, takman, healing rituals, against diseases, takman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10769
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnis takmānam apa bādhatām itaḥ somo grāvā varuṇaḥ pūtadakṣāḥ / (1.1) Par.?
vedir barhiḥ samidhaḥ śośucānā apa dveṣāṃsy amuyā bhavantu // (1.2) Par.?
ayaṃ yo viśvān haritān kṛṇoṣy ucchocayann agnir ivābhidunvan / (2.1) Par.?
adhā hi takmann araso hi bhūyā adhā nyaṅṅ adharān vā parehi // (2.2) Par.?
yaḥ paruṣaḥ pāruṣeyo 'vadhvaṃsa ivāruṇaḥ / (3.1) Par.?
takmānaṃ viśvadhāvīryādharāñcaṃ parā suvā // (3.2) Par.?
adharāñcam pra hiṇomi namaḥ kṛtvā takmane / (4.1) Par.?
śakambharasya muṣṭihā punar etu mahāvṛṣān // (4.2) Par.?
oko asya mūjavanta oko asya mahāvṛṣāḥ / (5.1) Par.?
yāvaj jātas takmaṃs tāvān asi balhikeṣu nyocaraḥ // (5.2) Par.?
takman vyāla vi gada vyaṅga bhūri yāvaya / (6.1) Par.?
dāsīṃ niṣṭakvarīm iccha tām vajreṇa sam arpaya // (6.2) Par.?
takman mūjavato gaccha balhikān vā parastarām / (7.1) Par.?
śūdrām iccha prapharvyaṃ tāṃ takman vīva dhūnuhi // (7.2) Par.?
mahāvṛṣān mūjavato bandhv addhi paretya / (8.1) Par.?
praitāni takmane brūmo anyakṣetrāṇi vā imā // (8.2) Par.?
anyakṣetre na ramase vaśī san mṛḍayāsi naḥ / (9.1) Par.?
anya
comp.
∞ kṣetra
l.s.n.
na
indecl.
ram.
2. sg., Pre. ind.
root
vaśin
n.s.m.
as
Pre. ind., n.s.m.
mṛḍay
2. sg., Pre. sub.
root
mad.
ac.p.a.
abhūd u prārthas takmā sa gamiṣyati balhikān // (9.2) Par.?
bhū
3. sg., root aor.
root
u
indecl.
prārtha
n.s.m.
takman.
n.s.m.
tad
n.s.m.
gam
3. sg., Fut.
root
balhika.
ac.p.m.
yat tvaṃ śīto 'tho rūraḥ saha kāsāvepayaḥ / (10.1) Par.?
bhīmās te takman hetayas tābhiḥ sma pari vṛṅgdhi naḥ // (10.2) Par.?
mā smaitānt sakhīn kuruthā balāsaṃ kāsam udyugam / (11.1) Par.?
mā smāto'rvāṅ aiḥ punas tat tvā takmann upa bruve // (11.2) Par.?
takman bhrātrā balāsena svasrā kāsikayā saha / (12.1) Par.?
takman
v.s.m.
← gam (12.2) [vocative (2)]
bhrātṛ
i.s.m.
balāsa
i.s.m.
→ bhrātṛvya (12.2) [conj]
← gam (12.2) [obl (2)]
svasṛ
i.s.f.
kāsikā
i.s.f.
saha
indecl.
pāpmā bhrātṛvyeṇa saha gacchāmum araṇaṃ janam // (12.2) Par.?
pāpman
n.s.m.
bhrātṛvya
i.s.m.
← balāsa (12.1) [conj (2)]
saha
indecl.
gam
2. sg., Pre. imp.
root
→ takman (12.1) [vocative]
→ balāsa (12.1) [obl]
∞ adas
ac.s.m.
araṇa
ac.s.m.
jana.
ac.s.m.
tṛtīyakaṃ vitṛtīyaṃ sadandim uta śāradam / (13.1) Par.?
takmānaṃ śītaṃ rūraṃ graiṣmaṃ nāśaya vārṣikam // (13.2) Par.?
gandhāribhyo mūjavadbhyo 'ṅgebhyo magadhebhyaḥ / (14.1) Par.?
praiṣyan janam iva śevadhiṃ takmānaṃ pari dadmasi // (14.2) Par.?
Duration=0.067090034484863 secs.