Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): worms, krimi, ghuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10774
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ote me dyāvāpṛthivī otā devī sarasvatī / (1.1) Par.?
otau ma indraś cāgniś ca krimiṃ jambhayatām iti // (1.2) Par.?
asyendra kumārasya krimīn dhanapate jahi / (2.1) Par.?
hatā viśvā arātaya ugreṇa vacasā mama // (2.2) Par.?
yo akṣyau parisarpati yo nāse parisarpati / (3.1) Par.?
datāṃ yo madhyaṃ gacchati taṃ krimiṃ jambhayāmasi // (3.2) Par.?
sarūpau dvau virūpau dvau kṛṣṇau dvau rohitau dvau / (4.1) Par.?
babhruś ca babhrukarṇaś ca gṛdhraḥ kokaś ca te hatāḥ // (4.2) Par.?
ye krimayaḥ śitikakṣā ye kṛṣṇāḥ śitibāhavaḥ / (5.1) Par.?
ye ke ca viśvarūpās tān krimīn jambhayāmasi // (5.2) Par.?
ut purastāt sūrya eti viśvadṛṣṭo adṛṣṭahā / (6.1) Par.?
dṛṣṭāṃś ca ghnann adṛṣṭāṃś ca sarvāṃś ca pramṛṇan krimīn // (6.2) Par.?
yevāṣāsaḥ kaṣkaṣāsa ejatkāḥ śipavitnukāḥ / (7.1) Par.?
dṛṣṭaś ca hanyatāṃ krimir utādṛṣṭaś ca hanyatām // (7.2) Par.?
hato yevāṣaḥ krimīṇāṃ hato nadanimota / (8.1) Par.?
sarvān ni maṣmaṣākaraṃ dṛṣadā khalvāṁ iva // (8.2) Par.?
triśīrṣāṇaṃ trikakudaṃ krimiṃ sāraṅgam arjunam / (9.1) Par.?
śṛṇāmy asya pṛṣṭīr api vṛścāmi yacchiraḥ // (9.2) Par.?
atrivad vaḥ krimayo hanmi kaṇvavaj jamadagnivat / (10.1) Par.?
agastyasya brahmaṇā saṃ pinaṣmy ahaṃ krimīn // (10.2) Par.?
hato rājā krimīṇām utaiṣāṃ sthapatir hataḥ / (11.1) Par.?
hato hatamātā krimir hatabhrātā hatasvasā // (11.2) Par.?
hatāso asya veśaso hatāsaḥ pariveśasaḥ / (12.1) Par.?
atho ye kṣullakā iva sarve te krimayo hatāḥ // (12.2) Par.?
sarveṣāṃ ca krimīṇāṃ sarvāsāṃ ca krimīnām / (13.1) Par.?
bhinadmy aśmanā śiro dahāmy agninā mukham // (13.2) Par.?
Duration=0.0542151927948 secs.