Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10776
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
savitā prasavānām adhipatiḥ sa māvatu / (1.1) Par.?
asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyām pratiṣṭhāyām asyāṃ / (1.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (1.3) Par.?
agnir vanaspatīnām adhipatiḥ sa māvatu / (2.1) Par.?
asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (2.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (2.3) Par.?
dyāvāpṛthivī dātṝṇām adhipatiḥ sa māvatu / (3.1) Par.?
asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (3.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (3.3) Par.?
varuṇo 'pām adhipatiḥ sa māvatu / (4.1) Par.?
asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (4.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (4.3) Par.?
mitrāvaruṇau vṛṣṭyādhipatī tau māvatām / (5.1) Par.?
asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (5.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (5.3) Par.?
marutaḥ parvatānām adhipatayas te māvantu / (6.1) Par.?
asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (6.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (6.3) Par.?
somo vīrudhām adhipatiḥ sa māvatu / (7.1) Par.?
asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (7.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (7.3) Par.?
vāyur antarikṣasyādhipatiḥ sa māvatu / (8.1) Par.?
asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (8.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (8.3) Par.?
sūryaś cakṣuṣām adhipatiḥ sa māvatu / (9.1) Par.?
asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (9.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (9.3) Par.?
candramā nakṣatrāṇām adhipatiḥ sa māvatu / (10.1) Par.?
asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (10.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (10.3) Par.?
indro divo 'dhipatiḥ sa māvatu / (11.1) Par.?
asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (11.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (11.3) Par.?
marutāṃ pitā paśūnām adhipatiḥ sa māvatu / (12.1) Par.?
asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (12.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (12.3) Par.?
mṛtyuḥ prajānām adhipatiḥ sa māvatu / (13.1) Par.?
asmin brahmaṇy asmin karmaṇy asyām purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (13.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (13.3) Par.?
yamaḥ pitṝṇām adhipatiḥ sa māvatu / (14.1) Par.?
asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (14.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (14.3) Par.?
pitaraḥ pare te māvantu / (15.1) Par.?
asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (15.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (15.3) Par.?
tatā avare te māvantu / (16.1) Par.?
asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (16.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (16.3) Par.?
tatas tatāmahās te māvantu / (17.1) Par.?
asmin brahmaṇy asmin karmaṇy asyāṃ purodhāyām asyāṃ pratiṣṭhāyām asyāṃ / (17.2) Par.?
cittyām asyām ākūtyām asyām āśiṣy asyāṃ devahūtyāṃ svāhā // (17.3) Par.?
Duration=0.093698978424072 secs.