Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10784
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yajūṃṣi yajñe samidhaḥ svāhāgniḥ pravidvān iha vo yunaktu // (1.1) Par.?
yajus
ac.p.n.
yajña
l.s.m.
samidh
ac.p.f.
svāhā
indecl.
∞ agni
n.s.m.
pravid
Perf., n.s.m.
iha
indecl.
tvad
d.p.a.
yuj.
3. sg., Pre. imp.
root
yunaktu devaḥ savitā prajānann asmin yajñe mahiṣaḥ svāhā // (2.1) Par.?
yuj
3. sg., Pre. imp.
root
deva
n.s.m.
savitṛ
n.s.m.
prajñā
Pre. ind., n.s.m.
idam
l.s.m.
yajña
l.s.m.
mahiṣa
n.s.m.
svāhā.
indecl.
indra ukthāmadāny asmin yajñe pravidvān yunaktu suyujaḥ svāhā // (3.1) Par.?
indra
n.s.m.
ukthāmada
ac.p.n.
idam
l.s.m.
yajña
l.s.m.
pravid
Perf., n.s.m.
yuj
3. sg., Pre. imp.
root
su
indecl.
∞ yuj
ac.p.m.
svāhā.
indecl.
praiṣā yajñe nividaḥ svāhā śiṣṭāḥ patnībhir vahateha yuktāḥ // (4.1) Par.?
chandāṃsi yajñe marutaḥ svāhā māteva putraṃ pipṛteha yuktāḥ // (5.1) Par.?
eyam agan barhiṣā prokṣaṇībhir yajñaṃ tanvānāditiḥ svāhā // (6.1) Par.?
viṣṇur yunaktu bahudhā tapāṃsy asmin yajñe suyujaḥ svāhā // (7.1) Par.?
tvaṣṭā yunaktu bahudhā nu rūpā asmin yajñe yunaktu suyujaḥ svāhā // (8.1) Par.?
bhago yunaktvāśiṣo nv asmā asmin yajñe pravidvān yunaktu suyujaḥ svāhā // (9.1) Par.?
somo yunaktu bahudhā payāṃsy asmin yajñe suyujaḥ svāhā // (10.1) Par.?
indro yunaktu bahudhā vīryāṇy asmin yajñe suyujaḥ svāhā // (11.1) Par.?
aśvinā brahmaṇā yātam arvāñcau vaṣaṭkāreṇa yajñaṃ vardhayantau / (12.1) Par.?
bṛhaspate brahmaṇā yāhy arvāṅ yajño ayaṃ svar idaṃ yajamānāya svāhā // (12.2) Par.?
Duration=0.024110794067383 secs.