Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3446
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto rogānīkaṃ vimānaṃ vyākhyāsyāmaḥ // (1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti / (3.1) Par.?
evametat prabhāvabalādhiṣṭhānanimittāśayabhedāddvaidhaṃ sadbhedaprakṛtyantareṇa bhidyamānam athavāpi saṃdhīyamānaṃ syādekatvaṃ bahutvaṃ vā / (3.2) Par.?
ekatvaṃ tāvad ekameva rogānīkaṃ duḥkhasāmānyāt bahutvaṃ tu daśa rogānīkāni prabhāvabhedādinā bhavanti bahutvam api saṃkhyeyaṃ syādasaṃkhyeyaṃ vā / (3.3) Par.?
tatra saṃkhyeyaṃ tāvad yathoktam aṣṭodarīye aparisaṃkhyeyaṃ punaryathā mahārogādhyāye rugvarṇasamutthānādīnām asaṃkhyeyatvāt // (3.4) Par.?
na ca saṃkhyeyāgreṣu bhedaprakṛtyantarīyeṣu vigītirityato doṣavatī syādatra kācitpratijñā na cāvigītir ityataḥ syādadoṣavatī / (4.1) Par.?
bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti / (4.2) Par.?
samānāyāmapi khalu bhedaprakṛtau prakṛtānuprayogāntaramapekṣyam / (4.3) Par.?
santi hyarthāntarāṇi samānaśabdābhihitāni santi cānarthāntarāṇi paryāyaśabdābhihitāni / (4.4) Par.?
samāno hi rogaśabdo doṣeṣu ca vyādhiṣu ca doṣā hyapi rogaśabdamātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante vyādhayaśca rogaśabdam ātaṅkaśabdaṃ yakṣmaśabdaṃ doṣaprakṛtiśabdaṃ vikāraśabdaṃ ca labhante / (4.5) Par.?
tatra doṣeṣu caiva vyādhiṣu ca rogaśabdaḥ samānaḥ śeṣeṣu tu viśeṣavān // (4.6) Par.?
tatra vyādhayo'parisaṃkhyeyā bhavanti atibahutvāt doṣāstu khalu parisaṃkhyeyā bhavanti anatibahutvāt tasmādyathācitraṃ vikārānudāharaṇārtham anavaśeṣeṇa ca doṣān vyākhyāsyāmaḥ / (5.1) Par.?
rajastamaśca mānasau doṣau / (5.2) Par.?
tayorvikārāḥ kāmakrodhalobhamoherṣyāmānamadaśokacittodvegabhayaharṣādayaḥ / (5.3) Par.?
vātapittaśleṣmāṇastu khalu śārīrā doṣāḥ / (5.4) Par.?
teṣāmapi ca vikārā jvarātīsāraśophaśoṣaśvāsamehakuṣṭhādayaḥ / (5.5) Par.?
iti doṣāḥ kevalā vyākhyātā vikāraikadeśaśca // (5.6) Par.?
tatra khalveṣāṃ dvayānāmapi doṣāṇāṃ trividhaṃ prakopaṇaṃ tadyathā asātmyendriyārthasaṃyogaḥ prajñāparādhaḥ pariṇāmaśceti // (6) Par.?
prakupitāstu khalu te prakopaṇaviśeṣād dūṣyaviśeṣācca vikāraviśeṣān abhinirvartayantyaparisaṃkhyeyān // (7) Par.?
te ca vikārāḥ parasparamanuvartamānāḥ kadācidanubadhnanti kāmādayo jvarādayaśca // (8) Par.?
niyatastvanubandho rajastamasoḥ parasparaṃ na hyarajaskaṃ tamaḥ pravartate // (9) Par.?
prāyaḥ śārīradoṣāṇām ekādhiṣṭhānīyānāṃ sannipātaḥ saṃsargo vā samānaguṇatvāt doṣā hi dūṣaṇaiḥ samānāḥ // (10) Par.?
tatrānubandhyānubandhakṛto viśeṣaḥ svatantro vyaktaliṅgo yathoktasamutthānapraśamo bhavatyanubandhyaḥ tadviparītalakṣaṇas tvanubandhaḥ / (11.1) Par.?
anubandhyalakṣaṇasamanvitāstatra yadi doṣā bhavanti tattrikaṃ sannipātam ācakṣate dvayaṃ vā saṃsargam / (11.2) Par.?
anubandhyānubandhaviśeṣakṛtastu bahuvidho doṣabhedaḥ / (11.3) Par.?
evameṣa saṃjñāprakṛto bhiṣajāṃ doṣeṣu vyādhiṣu ca nānāprakṛtiviśeṣavyūhaḥ // (11.4) Par.?
Duration=0.043966054916382 secs.