Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Āpri hymn

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10786
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ūrdhvā asya samidho bhavanty ūrdhvā śukrā śocīṃṣy agneḥ / (1.1) Par.?
dyumattamā supratīkaḥ sasūnus tanūnapād asuro bhūripāṇiḥ // (1.2) Par.?
devo deveṣu devaḥ patho anakti madhvā ghṛtena // (2.1) Par.?
madhvā yajñam nakṣati praiṇāno narāśaṃso agniḥ sukṛd devaḥ savitā viśvavāraḥ // (3.1) Par.?
acchāyam eti śavasā ghṛtā cid īḍāno vahnir namasā // (4.1) Par.?
agniḥ sruco adhvareṣu prayakṣu sa yakṣad asya mahimānam agneḥ // (5.1) Par.?
tarī mandrāsu prayakṣu vasavaś cātiṣṭhan vasudhātaraś ca // (6.1) Par.?
dvāro devīr anv asya viśve vrataṃ rakṣanti viśvahā // (7.1) Par.?
uruvyacasāgner dhāmnā patyamāne / (8.1) Par.?
ā suṣvayantī yajate upāke uṣāsānaktemaṃ yajñam avatām adhvaram naḥ // (8.2) Par.?
daivā hotāra ūrdhvam adhvaraṃ no 'gner jihvayābhi gṛṇata gṛṇatā naḥ sviṣṭaye / (9.1) Par.?
tisro devīr barhir edaṃ sadantām iḍā sarasvatī mahī bhāratī gṛṇānā // (9.2) Par.?
tri
n.p.f.
devī
n.p.f.
barhis
ac.s.n.
ā
indecl.
∞ idam
ac.s.n.
sad
3. pl., Aor. imp.
root
iḍā
n.s.f.
mah
n.s.f.
bhāratī
n.s.f.
gṛ.
Pre. ind., n.s.f.
tan nas turīpam adbhutaṃ purukṣu / (10.1) Par.?
deva tvaṣṭā rāyas poṣaṃ vi ṣya nābhim asya // (10.2) Par.?
vanaspate 'va sṛjā rarāṇaḥ / (11.1) Par.?
tmanā devebhyo agnir havyaṃ śamitā svadayatu // (11.2) Par.?
agne svāhā kṛṇuhi jātavedaḥ / (12.1) Par.?
indrāya yajñaṃ viśve devā havir idaṃ juṣantām // (12.2) Par.?
Duration=0.052752017974854 secs.