Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for protection, safety, and luck

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10797
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nava prāṇān navabhiḥ saṃ mimīte dīrghāyutvāya śataśāradāya / (1.1) Par.?
harite trīṇi rajate trīṇy ayasi trīṇi tapasāviṣṭitāni // (1.2) Par.?
agniḥ sūryaś candramā bhūmir āpo dyaur antarikṣaṃ pradiśo diśaś ca / (2.1) Par.?
ārtavā ṛtubhiḥ saṃvidānā anena mā trivṛtā pārayantu // (2.2) Par.?
trayaḥ poṣās trivṛti śrayantām anaktu pūṣā payasā ghṛtena / (3.1) Par.?
annasya bhūmā puruṣasya bhūmā bhūmā paśūnāṃ ta iha śrayantām // (3.2) Par.?
imam ādityā vasunā sam ukṣatemam agne vardhaya vavṛdhānaḥ / (4.1) Par.?
imam indra saṃ sṛja vīryeṇāsmin trivṛcchrayatāṃ poṣayiṣṇu // (4.2) Par.?
bhūmiṣ ṭvā pātu haritena viśvabhṛd agniḥ pipartv ayasā sajoṣāḥ / (5.1) Par.?
vīrudbhiṣ ṭe arjunaṃ saṃvidānaṃ dakṣaṃ dadhātu sumanasyamānam // (5.2) Par.?
tredhā jātam janmanedaṃ hiraṇyam agner ekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat / (6.1) Par.?
apām ekaṃ vedhasāṃ reta āhus tat te hiraṇyaṃ trivṛd astv āyuṣe // (6.2) Par.?
tryāyuṣaṃ jamadagneḥ kaśyapasya tryāyuṣam / (7.1) Par.?
tredhāmṛtasya cakṣaṇaṃ trīṇy āyūṃṣi te 'karam // (7.2) Par.?
trayaḥ suparṇās trivṛtā yad āyann ekākṣaram abhisaṃbhūya śakrāḥ / (8.1) Par.?
praty auhan mṛtyum amṛtena sākam antardadhānā duritāni viśvā // (8.2) Par.?
divas tvā pātu haritaṃ madhyāt tvā pātv arjunam / (9.1) Par.?
bhūmyā ayasmayaṃ pātu prāgād devapurā ayam // (9.2) Par.?
imās tisro devapurās tās tvā rakṣantu sarvataḥ / (10.1) Par.?
tās tvaṃ bibhrad varcasvy uttaro dviṣatāṃ bhava // (10.2) Par.?
puraṃ devānām amṛtaṃ hiraṇyam ya ābedhe prathamo devo agre / (11.1) Par.?
tasmai namo daśa prācīḥ kṛṇomy anu manyatāṃ trivṛd ābadhe me // (11.2) Par.?
ā tvā cṛtatv aryamā pūṣā bṛhaspatiḥ / (12.1) Par.?
aharjātasya yan nāma tena tvāti cṛtāmasi // (12.2) Par.?
ṛtubhiṣ ṭvārtavair āyuṣe varcase tvā / (13.1) Par.?
saṃvatsarasya tejasā tena saṃhanu kṛṇmasi // (13.2) Par.?
ghṛtād ulluptam madhunā samaktaṃ bhūmidṛṃham acyutam pārayiṣṇu / (14.1) Par.?
bhindat sapatnān adharāṃś ca kṛṇvad ā mā roha mahate saubhagāya // (14.2) Par.?
Duration=0.087589025497437 secs.