Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Agni, against demons, rakṣas, evil spirits

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10800
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
purastād yukto vaha jātavedo 'gne viddhi kriyamāṇam yathedam / (1.1) Par.?
tvaṃ bhiṣag bheṣajasyāsi kartā tvayā gām aśvaṃ puruṣaṃ sanema // (1.2) Par.?
tathā tad agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ / (2.1) Par.?
yo no dideva yatamo jaghāsa yathā so asya paridhiṣ patāti // (2.2) Par.?
yathā so asya paridhiṣ patāti tathā tad agne kṛṇu jātavedaḥ / (3.1) Par.?
viśvebhir devair saha saṃvidānaḥ // (3.2) Par.?
akṣyau ni vidhya hṛdayaṃ ni vidhya jihvāṃ ni tṛnddhi pra dato mṛṇīhi / (4.1) Par.?
piśāco asya yatamo jaghāsāgne yaviṣṭha prati śṛṇīhi // (4.2) Par.?
yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdhaṃ yatamat piśācaiḥ / (5.1) Par.?
tad agne vidvān punar ā bhara tvaṃ śarīre māṃsam asum erayāmaḥ // (5.2) Par.?
āme supakve śabale vipakve yo mā piśāco aśane dadambha / (6.1) Par.?
tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu // (6.2) Par.?
kṣīre mā manthe yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ / (7.1) Par.?
tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu // (7.2) Par.?
apāṃ mā pāne yatamo dadambha kravyād yātūnām śayane śayānam / (8.1) Par.?
tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu // (8.2) Par.?
divā mā naktaṃ yatamo dadambha kravyād yātūnām śayane śayānam / (9.1) Par.?
tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu // (9.2) Par.?
kravyādam agne rudhiraṃ piśācaṃ manohanaṃ jahi jātavedaḥ / (10.1) Par.?
kravyād
ac.s.m.
agni
v.s.m.
rudhira
ac.s.m.
piśāca
ac.s.m.
manas
comp.
∞ han
ac.s.m.
han
2. sg., Pre. imp.
root
jātavedas.
v.s.m.
tam indro vājī vajreṇa hantu chinattu somaḥ śiro asya dhṛṣṇuḥ // (10.2) Par.?
tad
ac.s.m.
indra
n.s.m.
vājin
n.s.m.
vajra
i.s.m.
han.
3. sg., Pre. imp.
root
chid
3. sg., Pre. imp.
root
soma
n.s.m.
śiras
ac.s.n.
idam
g.s.m.
sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ / (11.1) Par.?
sahamūrān anu daha kravyādo mā te hetyā mukṣata daivyāyāḥ // (11.2) Par.?
samāhara jātavedo yaddhṛtaṃ yat parābhṛtam / (12.1) Par.?
gātrāṇy asya vardhantām aṃśur ivā pyāyatām ayam // (12.2) Par.?
gātra
n.p.n.
idam
g.s.m.
vṛdh.
3. pl., Pre. imp.
root
aṃśu
n.s.m.
iva
indecl.
∞ ā
indecl.
pyā
3. sg., Pre. imp.
root
idam.
n.s.m.
somasyeva jātavedo aṃśur ā pyāyatām ayam / (13.1) Par.?
soma
g.s.m.
∞ iva
indecl.
aṃśu
n.s.m.
ā
indecl.
pyā
3. sg., Pre. imp.
root
idam.
n.s.m.
agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvatu // (13.2) Par.?
agni
v.s.m.
virapśin
ac.s.m.
medhya
ac.s.m.
ayakṣman
ac.s.m.
kṛ.
2. sg., Pre. imp.
root
jīv.
3. sg., Pre. imp.
etās te agne samidhaḥ piśācajambhanīḥ / (14.1) Par.?
etad
n.p.f.
tvad
g.s.a.
agni
v.s.m.
samidh
n.p.f.
root
∞ jambhana.
n.p.f.
tās tvaṃ juṣasva prati cainā gṛhāṇa jātavedaḥ // (14.2) Par.?
tad
ac.p.f.
tvad
n.s.a.
juṣ.
2. sg., Pre. imp.
root
prati
indecl.
ca
indecl.
∞ enad
ac.p.f.
grah
2. sg., Pre. imp.
root
jātavedas.
v.s.m.
tārṣṭāghīr agne samidhaḥ prati gṛhṇāhy arciṣā / (15.1) Par.?
agni
v.s.m.
samidh
ac.p.f.
prati
indecl.
grah
2. sg., Pre. imp.
root
arcis.
i.s.n.
jahātu kravyād rūpaṃ yo asya māṃsaṃ jihīrṣati // (15.2) Par.?
Duration=0.053751945495605 secs.