Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): fever, jvara, takman, healing rituals, against diseases, takman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11109
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agner ivāsya dahata eti śuṣmiṇa uteva matto vilapann apāyati / (1.1) Par.?
anyam asmad icchatu kaṃcid avratas tapurvadhāya namo astu takmane // (1.2) Par.?
namo rudrāya namo astu takmane namo rājñe varuṇāya tviṣīmate / (2.1) Par.?
namo dive namaḥ pṛthivyai nama oṣadhībhyaḥ // (2.2) Par.?
ayaṃ yo abhiśocayiṣṇur viśvā rūpāṇi haritā kṛṇoṣi / (3.1) Par.?
tasmai te 'ruṇāya babhrave namaḥ kṛṇomi vanyāya takmane // (3.2) Par.?
Duration=0.018080949783325 secs.