Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): for intelligence, wisdom

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11468
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tvaṃ no medhe prathamā gobhir aśvebhir ā gahi / (1.1) Par.?
tvaṃ sūryasya raśmibhis tvam no asi yajñiyā // (1.2) Par.?
medhām ahaṃ prathamāṃ brahmaṇvatīṃ brahmajūtām ṛṣiṣṭutām / (2.1) Par.?
prapītāṃ brahmacāribhir devānām avase huve // (2.2) Par.?
yāṃ medhām ṛbhavo vidur yāṃ medhām asurā viduḥ / (3.1) Par.?
ṛṣayo bhadrāṃ medhāṃ yāṃ vidus tāṃ mayy ā veśayāmasi // (3.2) Par.?
yām ṛṣayo bhūtakṛto medhāṃ medhāvino viduḥ / (4.1) Par.?
tayā mām adya medhayāgne medhāvinaṃ kṛṇu // (4.2) Par.?
medhāṃ sāyaṃ medhāṃ prātar medhāṃ madhyandinaṃ pari / (5.1) Par.?
medhāṃ sūryasya raśmibhir vacasā veśayāmahe // (5.2) Par.?
Duration=0.017909049987793 secs.