Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, pretakārya, rituals for the dead, funeral rites
Show parallels Show headlines
Use dependency labeler
Chapter id: 12402
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yamāya somaḥ pavate yamāya kriyate haviḥ / (1.1) Par.?
yamaṃ ha yajño gacchaty agnidūto araṃkṛtaḥ // (1.2) Par.?
yamāya madhumattamaṃ juhotā pra ca tiṣṭhata / (2.1) Par.?
idaṃ nama ṛṣibhyaḥ pūrvajebhyaḥ pūrvebhyaḥ pathikṛdbhyaḥ // (2.2) Par.?
yamāya ghṛtavat payo rājñe havir juhotana / (3.1) Par.?
sa no jīveṣv ā yamed dīrgham āyuḥ pra jīvase // (3.2) Par.?
mainam agne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram / (4.1) Par.?
śṛtaṃ yadā karasi jātavedo 'themam enaṃ pra hiṇutāt pitṝṃr upa // (4.2) Par.?
yadā śṛtaṃ kṛṇavo jātavedo 'themam enaṃ pari dattāt pitṛbhyaḥ / (5.1) Par.?
yado gacchāty asunītim etām atha devānāṃ vaśanīr bhavāti // (5.2) Par.?
trikadrukebhiḥ pavate ṣaḍ urvīr ekam id bṛhat / (6.1) Par.?
triṣṭub gāyatrī chandāṃsi sarvā tā yama ārpitā // (6.2) Par.?
sūryaṃ cakṣuṣā gaccha vātam ātmanā divaṃ ca gaccha pṛthivīṃ ca dharmabhiḥ / (7.1) Par.?
apo vā gaccha yadi tatra te hitam oṣadhīṣu prati tiṣṭhā śarīraiḥ // (7.2) Par.?
ajo bhāgas tapasas taṃ tapasva taṃ te śocis tapatu taṃ te arciḥ / (8.1) Par.?
yās te śivās tanvo jātavedas tābhir vahainaṃ sukṛtām u lokam // (8.2) Par.?
yās te śocayo raṃhayo jātavedo yābhir āpṛṇāsi divam antarikṣam / (9.1) Par.?
ajaṃ yantam anu tāḥ sam ṛṇvatām athetarābhiḥ śivatamābhiḥ śṛtaṃ kṛdhi // (9.2) Par.?
ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhāvān / (10.1) Par.?
āyur vasāna upa yātu śeṣaḥ saṃ gacchatāṃ tanvā suvarcāḥ // (10.2) Par.?
ati drava śvānau sārameyau caturakṣau śabalau sādhunā pathā / (11.1) Par.?
adhā pitṝnt suvidatrāṁ apīhi yamena ye sadhamādaṃ madanti // (11.2) Par.?
yau te śvānau yama rakṣitārau caturakṣau pathiṣadī nṛcakṣasā / (12.1) Par.?
tābhyāṃ rājan pari dhehy enaṃ svasty asmā anamīvaṃ ca dhehi // (12.2) Par.?
urūṇasāv asutṛpāv udumbalau yamasya dūtau carato janāṁ anu / (13.1) Par.?
tāv asmabhyaṃ dṛśaye sūryāya punar dātām asum adyeha bhadram // (13.2) Par.?
soma ekebhyaḥ pavate ghṛtam eka upāsate / (14.1) Par.?
yebhyo madhu pradhāvati tāṃś cid evāpi gacchatāt // (14.2) Par.?
ye cit pūrva ṛtasātā ṛtajātā ṛtāvṛdhaḥ / (15.1) Par.?
ṛṣīn tapasvato yama tapojāṁ api gacchatāt // (15.2) Par.?
tapasā ye anādhṛṣyās tapasā ye svar yayuḥ / (16.1) Par.?
tapo ye cakrire mahas tāṃś cid evāpi gacchatāt // (16.2) Par.?
ye yudhyante pradhaneṣu śūrāso ye svar tanūtyajaḥ / (17.1) Par.?
ye vā sahasradakṣiṇās tāṃścid evāpi gacchatāt // (17.2) Par.?
sahasraṇīthāḥ kavayo ye gopāyanti sūryam / (18.1) Par.?
ṛṣīn tapasvato yama tapojāṁ api gacchatāt // (18.2) Par.?
syonāsmai bhava pṛthivy anṛkṣarā niveśanī / (19.1) Par.?
yacchāsmai śarma saprathāḥ // (19.2) Par.?
asaṃbādhe pṛthivyā urau loke ni dhīyasva / (20.1) Par.?
svadhā yāś cakṛṣe jīvan tās te santu madhuścutaḥ // (20.2) Par.?
hvayāmi te manasā mana ihemān gṛhāṁ upa jujuṣāṇa ehi / (21.1) Par.?
saṃ gacchasva pitṛbhiḥ saṃ yamena syonās tvā vātā upa vāntu śagmāḥ // (21.2) Par.?
ut tvā vahantu maruta udavāhā udaprutaḥ / (22.1) Par.?
ajena kṛṇvantaḥ śītaṃ varṣeṇokṣantu bāl iti // (22.2) Par.?
ud ahvam āyur āyuṣe kratve dakṣāya jīvase / (23.1) Par.?
svān gacchatu te mano adhā pitṝṃr upa drava // (23.2) Par.?
mā te mano māsor māṅgānāṃ mā rasasya te / (24.1) Par.?
mā te hāsta tanvaḥ kiṃcaneha // (24.2) Par.?
mā tvā vṛkṣaḥ saṃ bādhiṣṭa mā devī pṛthivī mahī / (25.1) Par.?
lokaṃ pitṛṣu vittvaidhasva yamarājasu // (25.2) Par.?
yat te aṅgam atihitaṃ parācair apānaḥ prāṇo ya u vā te paretaḥ / (26.1) Par.?
tat te saṃgatya pitaraḥ sanīḍā ghāsād ghāsaṃ punar ā veśayantu // (26.2) Par.?
apemaṃ jīvā arudhan gṛhebhyas taṃ nir vahata pari grāmād itaḥ / (27.1) Par.?
mṛtyur yamasyāsīd dūtaḥ pracetā asūn pitṛbhyo gamayāṃcakāra // (27.2) Par.?
ye dasyavaḥ pitṛṣu praviṣṭā jñātimukhā ahutādaś caranti / (28.1) Par.?
parāpuro nipuro ye bharanty agniṣ ṭān asmāt pra dhamāti yajñāt // (28.2) Par.?
saṃ viśantv iha pitaraḥ svā naḥ syonaṃ kṛṇvantaḥ pratiranta āyuḥ / (29.1) Par.?
tebhyaḥ śakema haviṣā nakṣamāṇā jyog jīvantaḥ śaradaḥ purūcīḥ // (29.2) Par.?
yāṃ te dhenuṃ nipṛṇāmi yam u kṣīraudanam / (30.1) Par.?
tenā janasyāso bhartā yo 'trāsad ajīvanaḥ // (30.2) Par.?
aśvāvatīṃ pra tara yā suśevarkṣākaṃ vā prataraṃ navīyaḥ / (31.1) Par.?
yas tvā jaghāna vadhyaḥ so astu mā so anyad vidata bhāgadheyam // (31.2) Par.?
yamaḥ paro 'varo vivasvān tataḥ paraṃ nāti paśyāmi kiṃcana / (32.1) Par.?
yame adhvaro adhi me niviṣṭo bhuvo vivasvān anvātatāna // (32.2) Par.?
apāgūhann amṛtāṃ martyebhyaḥ kṛtvā savarṇām adadhur vivasvate / (33.1) Par.?
utāśvināv abharad yat tad āsīd ajahād u dvā mithunā saraṇyūḥ // (33.2) Par.?
ye nikhātā ye paroptā ye dagdhā ye coddhitāḥ / (34.1) Par.?
sarvāṃs tān agna ā vaha pitṝn haviṣe attave // (34.2) Par.?
ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante / (35.1) Par.?
tvaṃ tān vettha yadi te jātavedaḥ svadhayā yajñaṃ svadhitiṃ juṣantām // (35.2) Par.?
śaṃ tapa māti tapo agne mā tanvaṃ tapaḥ / (36.1) Par.?
vaneṣu śuṣmo astu te pṛthivyām astu yaddharaḥ // (36.2) Par.?
dadāmy asmā avasānam etad ya eṣa āgan mama ced abhūd iha / (37.1) Par.?
yamaś cikitvān praty etad āha mamaiṣa rāya upa tiṣṭhatām iha // (37.2) Par.?
imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai / (38.1) Par.?
śate śaratsu no purā // (38.2) Par.?
premāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai / (39.1) Par.?
śate śaratsu no purā // (39.2) Par.?
apemāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai / (40.1) Par.?
śate śaratsu no purā // (40.2) Par.?
vīmāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai / (41.1) Par.?
śate śaratsu no purā // (41.2) Par.?
nir imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai / (42.1) Par.?
śate śaratsu no purā // (42.2) Par.?
ud imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai / (43.1) Par.?
śate śaratsu no purā // (43.2) Par.?
sam imāṃ mātrāṃ mimīmahe yathāparaṃ na māsātai / (44.1) Par.?
śate śaratsu no purā // (44.2) Par.?
amāsi mātrāṃ svar agām āyuṣmān bhūyāsam / (45.1) Par.?
yathāparaṃ na māsātai śate śaratsu no purā // (45.2) Par.?
prāṇo apāno vyāna āyuś cakṣur dṛśaye sūryāya / (46.1) Par.?
aparipareṇa pathā yamarājñaḥ pitṝn gaccha // (46.2) Par.?
ye agravaḥ śaśamānāḥ pareyur hitvā dveṣāṃsy anapatyavantaḥ / (47.1) Par.?
te dyām udityāvidanta lokaṃ nākasya pṛṣṭhe adhi dīdhyānāḥ // (47.2) Par.?
udanvatī dyaur avamā pīlumatīti madhyamā / (48.1) Par.?
tṛtīyā ha pradyaur iti yasyāṃ pitara āsate // (48.2) Par.?
ye naḥ pituḥ pitaro ye pitāmahā ya āviviśur urv antarikṣam / (49.1) Par.?
ya ākṣiyanti pṛthivīm uta dyāṃ tebhyaḥ pitṛbhyo namasā vidhema // (49.2) Par.?
idam id vā u nāparaṃ divi paśyasi sūryam / (50.1) Par.?
mātā putraṃ yathā sicābhy enaṃ bhūma ūrṇuhi // (50.2) Par.?
idam id vā u nāparaṃ jarasy anyad ito 'param / (51.1) Par.?
jāyā patim iva vāsasābhy enaṃ bhūma ūrṇuhi // (51.2) Par.?
abhi tvorṇomi pṛthivyā mātur vastreṇa bhadrayā / (52.1) Par.?
jīveṣu bhadraṃ tan mayi svadhā pitṛṣu sā tvayi // (52.2) Par.?
agnīṣomā pathikṛtā syonaṃ devebhyo ratnaṃ dadhathur vi lokam / (53.1) Par.?
upa preṣyantaṃ pūṣaṇaṃ yo vahāty añjoyānaiḥ pathibhis tatra gacchatam // (53.2) Par.?
pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ / (54.1) Par.?
sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ // (54.2) Par.?
āyur viśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt / (55.1) Par.?
yatrāsate sukṛto yatra ta īyus tatra tvā devaḥ savitā dadhātu // (55.2) Par.?
imau yunajmi te vahnī asunītāya voḍhave / (56.1) Par.?
tābhyāṃ yamasya sādanaṃ samitīś cāva gacchatāt // (56.2) Par.?
etat tvā vāsaḥ prathamaṃ nv āgann apaitad ūha yad ihābibhaḥ purā / (57.1) Par.?
iṣṭāpūrtam anusaṃkrāma vidvān yatra te dattaṃ bahudhā vibandhuṣu // (57.2) Par.?
agner varma pari gobhir vyayasva saṃ prorṇuṣva medasā pīvasā ca / (58.1) Par.?
net tvā dhṛṣṇur harasā jarhṛṣāṇo dadhṛg vidhakṣan parīṅkhayātai // (58.2) Par.?
daṇḍaṃ hastād ādadāno gatāsoḥ saha śrotreṇa varcasā balena / (59.1) Par.?
atraiva tvam iha vayaṃ suvīrā viśvā mṛdho abhimātīr jayema // (59.2) Par.?
dhanur hastād ādadāno mṛtasya saha kṣatreṇa varcasā balena / (60.1) Par.?
samāgṛbhāya vasu bhūri puṣṭam arvāṅ tvam ehy upa jīvalokam // (60.2) Par.?
Duration=0.21609401702881 secs.