Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): childhood rites, children

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11510
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yau vyāghrāv avarūḍhau jighatsataḥ pitaraṃ mātaraṃ ca / (1.1) Par.?
tau dantau brahmaṇaspate śivau kṛṇu jātavedaḥ // (1.2) Par.?
vrīhim attaṃ yavam attam atho māṣam atho tilam / (2.1) Par.?
eṣa vāṃ bhāgo nihito ratnadheyāya dantau mā hiṃsiṣṭaṃ pitaram mātaraṃ ca // (2.2) Par.?
upahūtau sayujau syonau dantau sumaṅgalau / (3.1) Par.?
anyatra vāṃ ghoraṃ tanvaḥ paraitu dantau mā hiṃsiṣṭaṃ pitaraṃ mātaraṃ ca // (3.2) Par.?
Duration=0.017113924026489 secs.