Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Anumati

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11542
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anv adya no 'numatir yajñaṃ deveṣu manyatām / (1.1) Par.?
agniś ca havyavāhano bhavatāṃ dāśuṣe mama // (1.2) Par.?
anv id anumate tvaṃ maṃsase śaṃ ca nas kṛdhi / (2.1) Par.?
juṣasva havyam āhutaṃ prajāṃ devi rarāsva naḥ // (2.2) Par.?
anu manyatām anumanyamānaḥ prajāvantaṃ rayim akṣīyamāṇam / (3.1) Par.?
tasya vayaṃ heḍasi māpi bhūma sumṛḍīke asya sumatau syāma // (3.2) Par.?
yat te nāma suhavaṃ supraṇīte 'numate anumataṃ sudānu / (4.1) Par.?
tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram // (4.2) Par.?
emaṃ yajñam anumatir jagāma sukṣetratāyai suvīratāyai sujātam / (5.1) Par.?
bhadrā hy asyāḥ pramatir babhūva semam yajñam avatu devagopā // (5.2) Par.?
anumatiḥ sarvam idaṃ babhūva yat tiṣṭhati carati yad u ca viśvam ejati / (6.1) Par.?
tasyās te devi sumatau syāmānumate anu hi maṃsase naḥ // (6.2) Par.?
Duration=0.02353310585022 secs.