Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11556
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
viṣṇor nu kaṃ pra vocaṃ vīryāṇi yaḥ pārthivāni vimame rajāṃsi / (1.1) Par.?
yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ // (1.2) Par.?
pra tad viṣṇu stavate vīryāṇi mṛgo na bhīmaḥ kucaro giriṣṭhāḥ / (2.1) Par.?
parāvata ā jagamyāt parasyāḥ // (2.2) Par.?
yasyoruṣu triṣu vikramaṇeṣv adhikṣiyanti bhuvanāni viśvā / (3.1) Par.?
uru viṣṇo vi kramasvoru kṣayāya nas kṛdhi / (3.2) Par.?
ghṛtam ghṛtayone piba prapra yajñapatiṃ tira // (3.3) Par.?
idaṃ viṣṇur vi cakrame tredhā ni dadhe padā / (4.1) Par.?
samūḍham asya pāṃsure // (4.2) Par.?
trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ / (5.1) Par.?
ito dharmāṇi dhārayan // (5.2) Par.?
viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe / (6.1) Par.?
indrasya yujyaḥ sakhā // (6.2) Par.?
tad viṣṇoḥ paramaṃ padaṃ sadā paśyanti sūrayaḥ / (7.1) Par.?
divīva cakṣur ātatam // (7.2) Par.?
divo viṣṇa uta pṛthivyā maho viṣṇa uror antarikṣāt / (8.1) Par.?
hastau pṛṇasva bahubhir vasavyair āprayaccha dakṣiṇād ota savyāt // (8.2) Par.?
Duration=0.046962022781372 secs.