UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Agni
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12166
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
rātriṃ rātrim aprayātaṃ bharanto 'śvāyeva tiṣṭhate ghāsam asmai / (1.1)
Par.?
rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma // (1.2)
Par.?
yā te vasor vāta iṣuḥ sā ta eṣā tayā no mṛḍa / (2.1)
Par.?
rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma // (2.2) Par.?
sāyaṃ sāyaṃ gṛhapatir no agniḥ prātaḥ prātaḥ saumanasasya dātā / (3.1)
Par.?
vasorvasor vasudāna edhi vayaṃ tvendhānās tanvaṃ puṣema // (3.2)
Par.?
prātaḥprātar gṛhapatir no agniḥ sāyaṃ sāyaṃ saumanasasya dātā / (4.1)
Par.?
vasorvasor vasudāna edhīndhānās tvā śataṃhimā
ṛdhema // (4.2)
Par.?
apaścā dagdhānnasya bhūyāsam / (5.1)
Par.?
annādāyānnapataye rudrāya namo agnaye / (5.2)
Par.?
sabhyaḥ sabhāṃ me pāhi ye ca sabhyāḥ sabhāsadaḥ // (5.3)
Par.?
tvām indrā puruhūta viśvam āyur vyaśnavan / (6.1)
Par.?
aharahar balim it te haranto 'śvāyeva tiṣṭhate ghāsam agne // (6.2)
Par.?
Duration=0.021167039871216 secs.