Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins, Sacrifice, yajña, cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11680
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
samiddho agnir vṛṣaṇā rathī divas tapto gharmo duhyate vām iṣe madhu / (1.1) Par.?
vayaṃ hi vāṃ purudamāso aśvinā havāmahe sadhamādeṣu kāravaḥ // (1.2) Par.?
samiddho agnir aśvinā tapto vāṃ gharma ā gatam / (2.1) Par.?
duhyante nūnaṃ vṛṣaṇeha dhenavo dasrā madanti vedhasaḥ // (2.2) Par.?
svāhākṛtaḥ śucir deveṣu yajño yo aśvinoś camaso devapānaḥ / (3.1) Par.?
tam u viśve amṛtāso juṣāṇā gandharvasya praty āsnā rihanti // (3.2) Par.?
yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga ā gatam / (4.1) Par.?
mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibatam divaḥ // (4.2) Par.?
tapto vāṃ gharmo nakṣatu svahotā pra vām adhvaryuś caratu payasvān / (5.1) Par.?
madhor dugdhasyāśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ // (5.2) Par.?
upa drava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ / (6.1) Par.?
vi nākam akhyat savitā vareṇyo 'nuprayāṇam uṣaso vi rājati // (6.2) Par.?
upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām / (7.1) Par.?
śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat // (7.2) Par.?
hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasā nyāgan / (8.1) Par.?
duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya // (8.2) Par.?
juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān / (9.1) Par.?
viśvā agne abhiyujo vihatya śatrūyatām ā bharā bhojanāni // (9.2) Par.?
agne śardha mahate saubhagāya tava dyumnāny uttamāni santu / (10.1) Par.?
saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi // (10.2) Par.?
sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma / (11.1) Par.?
addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī // (11.2) Par.?
Duration=0.084367036819458 secs.