Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against demons, rakṣas, evil spirits, healing rituals, against diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11787
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā susrasaḥ susraso asatībhyo asattarāḥ / (1.1) Par.?
sehor arasatarā lavaṇād vikledīyasīḥ // (1.2) Par.?
yā graivyā apacito 'tho yā upapakṣyāḥ / (2.1) Par.?
vijāmni yā apacitaḥ svayaṃsrasaḥ // (2.2) Par.?
yaḥ kīkasāḥ praśṛṇāti talīdyam avatiṣṭhati / (3.1) Par.?
nirāstaṃ sarvaṃ jāyānyam yaḥ kaś ca kakudi śritaḥ // (3.2) Par.?
pakṣī jāyānyaḥ patati sa ā viśati pūruṣam / (4.1) Par.?
tad akṣitasya bheṣajam ubhayoḥ sukṣatasya ca // (4.2) Par.?
vidma vai te jāyānya jānaṃ yato jāyānya jāyase / (5.1) Par.?
kathaṃ ha tatra tvam hano yasya kṛṇmo havir gṛhe // (5.2) Par.?
dhṛṣat piba kalaśe somam indra vṛtrahā śūra samare vasūnām / (6.1) Par.?
mādhyandine savana ā vṛṣasva rayiṣṭhāno rayim asmāsu dhehi // (6.2) Par.?
Duration=0.038175106048584 secs.