Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Candra, Candramas, moon, Sūrya, Savitṛ, sun, deities of the moon, nights, for material success, riches, wealth, prosperity

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11801
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūrvāparaṃ carato māyayaitau śiśū krīḍantau pari yāto 'rṇavam / (1.1) Par.?
viśvānyo bhuvanā vicaṣṭa ṛtūṃr anyo vidadhaj jāyase navaḥ // (1.2) Par.?
navonavo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram / (2.1) Par.?
bhāgaṃ devebhyo vi dadhāsy āyan pra candramas tirase dīrgham āyuḥ // (2.2) Par.?
somasyāṃśo yudhāṃ pate 'nūno nāma vā asi / (3.1) Par.?
anūnam darśa mā kṛdhi prajayā ca dhanena ca // (3.2) Par.?
darśo 'si darśato 'si samagro 'si samantaḥ / (4.1) Par.?
samagraḥ samanto bhūyāsaṃ gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena // (4.2) Par.?
yo 'smān dveṣṭi yaṃ vayaṃ dviṣmas tasya tvaṃ prāṇenā pyāyasva / (5.1) Par.?
ā vayaṃ pyāsiṣīmahi gobhir aśvaiḥ prajayā paśubhir gṛhair dhanena // (5.2) Par.?
yaṃ devā aṃśum āpyāyayanti yam akṣitam akṣitā bhakṣayanti / (6.1) Par.?
tenāsmān indro varuṇo bṛhaspatir ā pyāyayantu bhuvanasya gopāḥ // (6.2) Par.?
Duration=0.03239107131958 secs.